SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २६ ] मुनिश्रीवोरशेखविजयमूत्रिता [ देवभेदजघन्य तथैवा-ऽन्यशास्त्रेष्वपि । अधुना ब्रह्मदेवलोकवासिदेवस्या.ऽऽह-"सत्त" इत्यादि, 'ब्रह्मदेवस्य' "समुदायेषु प्रवृत्ताः शब्दास्तदेकदेशेष्वपि व्यवहियन्ते" इति न्यायेन ब्रह्मलोककल्पदेवस्य जघन्यमवस्थितिः सप्त सागरोपमा भवति, जघन्यतस्तदायुषस्तथात्वात् । तथा चाह प्रज्ञापनाकार:___ "बंमलोए कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं सत्त सागरोवमाई" (प्रज्ञा.प.४.सू.१०२/पत्र०१७७-१) इति । एवं शास्त्रान्तरेष्वपि ॥१४॥ सम्प्रति लान्तकसुरादीनां जघन्य भवस्थिति गाथापूर्वाद्धना. ऽऽह-"लंतग." इत्यादि, 'लाम्तकदेवादीनां 'व्याख्यानतो विशेष. प्रतिपत्तिनहि संदेहादलक्षणना" इति न्यायमाधिस्य सर्वार्थसिद्धदेवस्य जघन्यभवस्थितेरभावात्तद्वर्जानां लान्तकसुर प्रमुखचतुरनुसर. सरपर्यवसानानां देवानां जघन्य भवस्थितियथाक्रमं सा भवति, या पूर्व "सोहम्माईण कमा" (गा. ६) इत्यादिषष्ठसप्तम ( ६ ७) गाथाद्वयेन 'ब्रह्मसुरादिकानां ब्रह्मदेवकल्पवासिदेवादीनां 'ज्येष्ठा' उत्कृष्टा भवस्थितिः प्रतिपादिता। प्रतिपादितं च जीवसमासे"हे टिल्लुक्कोसठिई, सक्काई णं जहण्णा सा ॥२८५॥" इति । इदमुक्तं भवति-लान्तकदेवस्य जघन्यभवस्थितिर्दश सागरो. पमाः, महाशुक्रत्रिवंशस्य चतुर्दश सागरोपमाः, सहस्रारसुरस्य सप्तवश सागरीषमाः,प्रानतसुरस्या-ऽष्टादश सागरोपमाः प्राणत. गीर्वाणस्यकोनविंशतिः सागरोपमाः, प्रारणसुषाभुगो विशतिः सागरोपमाः, पच्युतदेवस्यकविंशतिः सागरोपमाः,, प्रथमवेयकविबुधस्य द्वाविंशतिः सागरोपमाः, द्वितीयग्रेवेयकसुमनसस्त्रयो. विशतिःसागरोपमाः तृतीयप्रैवेयकामरस्य चतुविशतिः सागरोपमाः,
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy