________________
द्वारम् | स्वोपज्ञ हेमन्तप्रभाणिसमलकृतोत्तरपडिसत्ता [४७
इगवीमा अवेए. ओघव्व हवेज दोसु णिरयव्व । परमेगमए तीसु वि, सत्ता णत्थि अणचउगस्स । ५०६।। इत्थीणपुससंत मज्झकसायहगस्स गयवेए । णियमा सत्ता णे या, इत्थीमंते गपुसम्स ५०७॥ मोहाणोघच भवे, कोहाइतिगे पर कमा णयमा । तिदुइगसंजलणाण, चउतिदुसंजलणसंतम्मि ॥५०८। दंमण मगम चउण णसंजमसमइ अछेअओहीसु । (गीतिः) मम्मे अणुत्तरव्य उ, णवर मिच्छरस मिस्ससंते वा ॥५०९॥ सेसाणोघच भवे, परिहारे देसवेअगेसुच । ओहिव्व भवे दंमण-सगस्स णिम्यव्व सेसाण ॥५१०॥ वरं या बारस-कसायणवणोकमायसंतम्मि । वेअगसम्मे णियमा, मत्ता सम्मत्तमोहम्स ॥५११॥ सुहमे दंसणसंते. णियमाऽण्णाणतलोहसते वा । सेसिंगसंते सत्ता, व दमणाण णियमा-ऽण्ण सिं १५१२॥ अभवियमासाण सु, णियमा सेमाण एगसंतम्मि । खइए णियमिगमज्झिम-कसायसंते-ऽण्णवीसाए ॥५१३।। सेसाणोपव्व भवे, अणुत्तरव्वुवसमे अणाण भवे ।.. सेसिगसंते सत्ता, सिआ अणाण णियमा-ऽण्णेसि ॥५१४॥ मीसे सब्वाण भवे, उवसमसम्मव्व गवरि सव्वत्थ । सम्मस्स सिआ एगे, विति उवसमन्व णियमा से ।.५१५।।