________________
४६]
मुनिश्रीवारशेखरविजयरचिते सत्ताविहाणे । सन्निकप
सत्ता-त्थि अपज्जत्तग-पणिदितिरिणरपणिदियतसेसु । सवेगिदियविगलपणकातिअणाणमिच्छ अमणेसु।।४९६॥(गीतिः) सेमाण सम्मसंते, णियमा मम्मम्स मिस्ससंते वा । णियमा-ऽण्णाण व सेमिग-संते दोण्ड णियमाऽण्ण मि ॥४९७।। मोहस्सोपव्य भवे, दुणरपणिदितमपणमणवयेसु । (गीतिः) कायउरललाहणयण-प्रणयणसुक्कभविसणि बाहारे ॥४६८॥ ओघव्य माणुमीए, णवरं णियमा हवेज पुमसंते । हस्मछगस्स अणुत्तर-सुरेसु एगणसंतम्मि ॥४६६।। सगवीसार णियमा, णिस्यवऽण्णाण णवरिणियमाऽस्थि । दसणमोहदुगस्स उ, सत्ताए मिच्छमीसाणं ॥५००॥ एवं आहारदुगे, णिस्यव्य विउव्यकिण्हणीलासु । णवरं पंचसु वि भवे, चउत्थणिरयव्व सम्मस्स ।।५०१॥ थीअ ण सगसंते, णियमा संजलणणोकसायाण । सेसाण सिआ अडणो-कसायसंजलणचउगाओ ॥५०२।। इगमंते एगारस-तस्सेसाण णियमा सिआ-ऽण्णेसि । सेसाणोपब्वेवं, णपुमे णवरि णपुमस्स धुवा ॥५०३॥ पुरिसे अडवीसाए, मोहाणोघव्व णवरि हस्सव्व । चउसंजलणपुमाण', हवेज्ज पुरिसब्ध अण्णमए ॥५०४॥ गयवेए अकसाये, अहखाए होइ दसणसगस्स । आहारदुगव्य णवरि, मयंतरेण अणवज्जाण ॥५०५।।