________________
२] मुनि श्रीवोरशेखरविजयरचिते सत्ताविहाणे ।काल. णूतणसत्तालाहे य मग्गण.सु चेव समयमाणो होदि, ण पुण पोहे । अोहे प्रचक्खु-भवियमगणादुगे य वेउव्वेगारसग मणुयदुगउच्चगोप्राण माहियवासो उव्वलगानो कारगाण जहण्णभवद्विदि. कालस्स तहत्तणादु । जत्थ उण लहुकाटिदी वि पल्लोवमा. संखभागदो प्रहिगा अस्थि उज्वलणापारम्भो वि तत्थ य्येव अस्थि तत्थ ताण लहुसत्ताकालो पल्लोवमासख-भागमाणो अस्थि । जहा पणाणुत्तरसुरमग्ग गासु प्राहारगसत्तगस्स, प्रभविए वे उव्वेगारसगमणयदुगउच्चाण, अण्णेसि जहसंभवं नतमुहुनं लहुकायट्टिदी वा।
जत्थ जाणाऊण जावइग्रं कालं वेइज्जमाणदाऽत्थि तत्थ तावइप्रो कालो गइमग्गणासवभेदादीसु अब्भहिगो वा प्रबाहाजुत्ततरणादु ओघादीसु सत्ताकालो जहसंभव भवदि । जहि मग्गणासु जाणाऊण वेइज्जमाणदा रणस्थि तहि णिरयोषादिमग्गणासू ताण तिरियमणुयाउमादीण प्रबाहाकालसमो सत्ताकालो लज्मदे जत्थ कायठिई प्रणा तत्थ कायठिदिमाणो मवदि, जहा पञ्चमनोजोगादिमग्गणासु एवं कायजोगसामण्णमग्गणाअ रिणरयासुराऊण वि, जदि विकायजोगस्स कायट्रिदो बिहत्तमा अस्थि तह वि णिरयसुराउगाण वेदगाण बधगाण वा कायटिदी अप्पा अत्थि परावत्त. माणतणादु। णराउस्स पुहवीकायस्स प्रबाहाकालाविक्खाअ पाविज्जदि। एवं ओरालियकायजोगमग्गणाअ वि णेयं । एवमेव लेसामग्गणाछक्के वि जहसंभवं णायव्वं ।
जिणणामस्स प्रोधादोसु सत्ताकालो साधिकबंधकालसमो भुदि, 'वेइज्जमाणकालस्स अधिगत्तणादो, गिरयगदिओघादिमग्गणासु बंधकालसमो सत्ताकालो होदि, तुल्लपायत्तणा, णिरयगदिनोहादिमग्गणासु कदिवयासु मिच्छत्तंतमुत्तेण अहिगोय,प्रकसाय-अहक्खाय. मग्गरणाजुगले साहियवेइज्जमाणकालतुल्लो भवदि, खोरणकसाय. कालस्स अहिगत्तगेण लाहादो, केवलणाण-केवलदरिसणमग्गणादुगे वेइज्जमाणकालतुल्लो सत्ताकालो मोदि, तुल्लत्तणादो।