________________
द्वारम् ] स्वोपज्ञ-हेमन्तप्रभाणिसमलङ्कृतोत्तरपडिसत्ता [10
जणु कायजोगमागणाम कायट्टिदीअ बहत्तणादु कधमोहव्व गुरुसत्ताकालो णुत्तो ?, सच्चं, किंतु सम्मत्तकाले मग्गणाअ परा. वत्तमाणादु तोमुत्तकालादो अहिगो कालो ण लब्भदे, मग्गणाबहक्कायद्विदिकाले य सम्मत्स्स अमावेण उव्वलणाविक्खान य्येव पल्लोवमासंखभागमाणो गुरुमत्ता कालो पारिदि, अट्ठावीससत्ताट्ठाणकालस्स अट्ठावीस-सत्तावीससत्ताट्ठाणदुगसमृदिदकालस्स य तहत्तरगादो।
वेउव्वेगारसगस्स पुण जत्थ णारगाण देवाण व वि पवेसो अस्थि, तत्थ जदा तसगुरुकाटिदित्तो प्रहिआ गुरुकायट्टिदी विज्जदे तदा साहियगुरुतसकायटिदिमाणो गुरुसत्ताकालो भवदि । जधा ओहे ण सगवेदा-रणाणदुगा- संजमा-चक्खुदरिसण-भवियाऽविय. मिच्छत्ता-ऽऽहारिमग्गणासु । कायजोगमगरणा पुण णारग-देवाण १वेसे वि तेसा अन्तमुहुत्ते अन्तमुहुत्ते जोगपरावत्तमाणतणादु ण तदविक्खाअ गुरुसत्ताकालो लब्भदे, किंतु एगिदियाविक्खाम्र पल्लोबमासंखभागपमिदो हुवदि । जत्थ पुण जुगलिआण पवेसो अस्थि तत्थ साहियपल्लोवमत्तिगमाणो हदि । जहा तिरियोह. पणिदिय तिरियोह-पय्यत्तपणिदियतिरिक्ख-तिरश्चो मणुयोह-पय्यत्त मणुय-माणुसीमग्गणासु । ___मणुयदुगउच्चाण पुण जत्थ तेउक्काय वाउकायाण पवेसो अस्थि कायट्टिदी य असंखपुग्गलपरिवत्ता तदो पहिया वा.ऽस्थि तत्थ मणुयदुगोच्चगोआरण गुरुमत्ताकालो प्रसंखपुग्गलगरावत्तमाणो भवदि । जधा मोह तिरियोघ-एगिदियोह-कायजोग-णपुंसगवेदाऽणाणदुगा-ऽसंजमा-चक्खुदारसरण--मविया -ऽर्भावय-मिच्छत्ताऽसण्णिमग्गणासु ।
उव्वलणाजोग्गाण जहण्णसत्ताकालो पुण समयमत्तलहुकाय. द्विदीय समयमत्ताव सेसमग्गणापवेसे मग्गणाचरमसमयरगूतणबंधादि.