________________
त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी
प्रत्यूहव्यूहनिराकरेण देवा अपि समाधिबोधिदाने समर्थाः स्युः, मेतार्यस्य प्राग्भवमित्रसुर इवेति फलवती तत्प्रार्थना, ननु देवादिषु प्रार्थनाबहुमानादिकरणे कथं न सम्यक्त्वमालिन्यम् ?, उच्यते, नहि ते मोक्षं दास्यतीति प्रार्थ्यन्ते बहु मन्यन्ते वा, किन्तु धर्मध्यानकरणेऽन्तरायं निराकुर्वन्तीति, न चैवं कश्चिद्दोषः, पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच्च, उक्तश्चावश्यकचूर्णी श्रीवज्रस्वामिचरित्रे ___- “तत्थ य अब्भासे अन्नो गिरी तं गया, तत्थ देवयाए काउस्सग्गो कओ, सावि अब्भुट्ठिआ, अणुग्गहत्ति अणुन्नाय" मिति, आवश्यककायोत्सर्गनिर्युक्तावपि
चाउम्मासिअ वरिसे उस्सग्गो खित्तदेवयाए अ। पक्खिअ सिज्जसूरीए करंति चउमासिए वेगे ॥१॥" बृहद्भाष्येऽपि
"पारिअ काउस्सग्गो परमिट्ठीणं च कयनमुक्कारो।
वैयावच्चगराणं दिज्ज थुई जक्खपमुहाणं ॥१॥" प्रकरणकृतः श्रीहरिभद्रसूरयोऽप्याहुर्ललितविस्तरायां
"चतुर्थी स्तुतिवैयावृत्यकराणा" मिति, तदेवं प्रार्थनाकरणेऽपि न काचिदयुक्तिरिति सप्तचत्वारिंशगाथार्थः- ॥४७॥
भावार्थ : (अब वंदित्ता सूत्र की ४७वीं गाथा के उतरार्धकी व्याख्या करते हुए कहते हैं कि,)
(मेरी धर्माराधनामें कोइ विघ्न न आए और मेरी आराधना अखंड रुप से आत्मकल्याण करनेवाली बने ऐसी शुभभावना से श्रावक सम्यग्दृष्टि देवों से प्रार्थना करें कि,)
हे ! अरिहंत परमात्मा के पक्ष करनेवाले सम्यग्दृष्टि धरणेन्द्र, अंबिका, यक्षा आदि देव-देवी ! मुझे चित्त की स्वस्थता रुप समाधि एवं परलोक में जिनधर्म प्राप्त करानेवाली बोधि दें।