SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 106 तिलकमंजरी, एक सांस्कृतिक अध्ययन गुणेन तारतरोच्चारेण गतिरमसविच्युतानामासाद्यासाद्य सोपानमणिफलकमाबद्धफालानां सीमन्तकालंकारमाणिक्यानां जवावतरणजन्मना स्वादूकृतः स्वनसंतानेन........ अलिगणानां गुड कृतेम......."मधुरगम्भीरेण चरणपातधमारवेण संघितः"...... स्त्रैणस्थ मसृणतारो नूपुराणामुच्चचार झात्कारः । - 158 उनके अर्थ को ध्वनित करने वाली कुछ अन्य संगीतमय वाक्य रचनाओं उदाहरण दिये जाते हैं(1) सकलकलोच्छलत्प्राज्यपरिमलव्यंजिततप्ताज्यतक्रबिन्दुक्षेपः पृ. 117 (2) उत्कर्णतर्णकाणितमल्यमानमयितमन्थनीमण्यरनिर्घोषैः पृ. 117 (3) पदे पदे रणितमधुकरजालकिंकिणीचक्रवालेन बकुलमालामेखला -पृ. 107 शब्दभण्डार धनपाल के पास अक्षय शब्द-भण्डार है। प्राय: वे एक ही अर्थ व भाव को धोतित करने वाले मिलते-जुलते अनेक शब्दों को एक साथ प्रयुक्त करते हैं, जिससे उस भाव की प्रबलता स्पष्ट हो जाती है । कुछ उदाहरण प्रस्तुत हैं (1) भूतैरिवाधिष्ठिता, कृतान्तदूरैरिव कटाक्षिता, कलिकालेनेव कवलिता, समग्रपापग्रहपीडाभिरिव कोडीकृता"....." -पृ. 40 (2) प्रकीर्ण इव गूजाफलेषु, अंकुरित इव राजशुकचंचुकोटिषु, पल्लवित इव कृकवाकुचूडाचक्रषु, मंजरित इव सिंहकेसरसटासु, फलित इव कपिकुटुम्बिनी कपोलकूटेषु, प्रसारित इव हरितालस्थलीषु, क्षुल्ल इव शबरराजसुन्दरीसान्द्रनरव. दन्तक्षतेषु, राशीकृत इव पद्मरागसानुप्रभोल्लासेषु..." पृ. 151-52 (3) प्रवर्त्यमानापि च गुरुभिः, प्रबोध्यमानापि धर्मशास्त्रविद्भिः, प्रलोभ्यमानापि अनेकधा विधाधरेन्द्रकुलकुमारः, प्रसाध्यमानापि प्रियसखीमिः, विक्रियमाणापि प्रकटितालीकोपाभिः । ..... -प. 169 (4) सर्वसागररिवोत्पादितगाम्भीर्यः, सर्वमिरिमिरिवाविर्भावितोन्नतिः, सर्वज्वलनैरिव जनितप्रतापः, सर्वचन्द्रोदयरिव रचितकीतिः, सर्वमुनिमिरिव निर्मितीपशमः, सर्वकेसरिभिरिव कल्पितपराक्रमः......."उपबंहितप्रभावः........ ___- पृ. 13-14 (5) पातालपंकादिवोन्मग्नम्, प्रलयपनदिनादिव निःसृतम्, कृतान्त. मुखकुहरादिवाकृष्टम्, महाकालकरकपालोदरादिवोच्छलितम्, तक्षकाशीविषवेगवेदनवोन्मुक्तम् -पृ. 192
SR No.022662
Book TitleTilakmanjari Ek Sanskritik Adhyayan
Original Sutra AuthorN/A
AuthorPushpa Gupta
PublisherPublication Scheme
Publication Year1988
Total Pages266
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy