SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ DHANAPALA AS A PROSE WRITER प्रचुरमारम्भनि:स्पृहेभ्यो विप्रेभ्यः स्वप्ने शतमन्युवाहनो वारणपतिर्दृष्ट इति संप्रधार्य तस्यैव स्वप्नस्य सदृशमात्मीयनाम्नश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं हरिवाहन इति शिशोर्नाम चक्रे । दृष्टः समस्तरमणीयानां सीमा, विलोकितः कौतुकविधायिनामवधिर्वीक्षितः विस्मयनीयनामन्तः, साक्षात्कृतमद्भुतानामास्पदम् आसादितं महिम्नानामायतनम् अधिगतमागधानामधिष्ठानम्। "अहो पूर्वजन्मान्तरसंचितैरशुभरशुकर्माभिरायोजिताः सुनिपुणमपि निरूपितोपायैर्मनीषिभिरनीषित्कराः परिहर्तुमुपतापाः येनेयमपहाय परमसंक्केशहेतुं सकलसंगमेकाकिनी विगतमर्त्यसंचारे गुरूणि गिरिकान्तारे कृतस्थितिरनेकयोजनशतव्यवहितमेकदेशेनैव संयोज्य मामीदृश्यत मानसः दुःखभारस्य भाजनं कृता महानुभावा दैवेन इति सोद्वेगविस्मयः समाश्वास्य तां सुचिरमुत्थाय तं करांजलिपुटावर्जितं दीर्घिकाजलमुपानयम् । सापि किंचिद्विरलशोकाः वाष्पजलपरिप्लुतारदक्षमा वदनभालं प्रक्षात्य तेन प्रमृद्य चोबरीयपल्लवप्रान्तेन धरनमुत्सृष्टदीर्घनिःश्वासा विलम्व्य कंचित्कालमुपचक्रमे वक्तुम् ।" ,3 " आज्ञासिद्धिरिव मकरध्वजस्य, मनोरथसमृद्धिरिव रामणीयस्य दैवसम्पत्तिरिव लावण्यस्य" नदीतटरुरिव सततजलक्षालनविमलजट: ' " ‘“विटप इव कोमलवल्कलावृतशरीरः ” " धाम धर्मस्य, पत्तनं पूततायाः, आकरं करुणाया: ' 1,6 ,,7 "पुण्यजलैः प्रक्षालयन्निव मामिति प्रशान्तया दृष्ट्या दृष्ट्वा'' 143 " तस्मै राजा सान्तःपुरं सपरिजनं सकोषमात्मानं निवेदितवान् । जन्मनः प्रभृति अदत्तदृष्टिरस्मि स्वापतेयेषु । यतः सकलदोषकलापलेन्धनैर्धनैरविक्रीतं क्वाचिच्छरीरकमस्ति । भैक्षरक्षिताः सन्तिः प्राणाः । दुर्गृहीतानि कतिचित् विद्यन्ते विद्याऽक्षराणि । 1,9 10 चकार " "सन्तरणसेतुः संसारसिन्धोः अतिक्रान्ते च षष्ठीजागरे प्राप्तेदशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च कोटिशो ब्राह्मणसात्कृत्वा मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुख कमलमाविशन् दृष्टः " इति स्वप्नानुरूपमेव सूनोः चन्द्रापीड़ इति नाम 44 'अथ परिसमाप्तमीक्षणयगलस्य द्रष्टन्यदर्शनफलम् आलोकितः खलु रमणीयाणामन्तः दृष्ट आल्युदनीयानामवधि: वीक्षिता मनोहराणां सीमान्तलेखा, प्रत्यक्षीकृता प्रीतिजननानां परिसमाप्तिः, विलोकिता दर्शनीयानामवसानभूमि ः ' ,,11 1. TM. Vol. II. p. 186. LL. 3-6. 2. Ibid. Vol. III pp. 75-76. p. 75. L.8. p. 76. LL.1-2. 3. TM. Vol. III pp. 169-178. p. 169. LL.8-10. p. 170. LL.1-4. 4. HC IV p. 351. LL.3-5. Cal. ed. Jivanando Vidyosoyara tika etam forth ed. 1939. Calcutta. 5. Kād. KM p. 37. M.R. Kale p. 66. 6. HC. III. p. 293. LL.2-5. Cal. ed. 7. Käd. KM p. 46. LL.13-15. M. R. Kale p. 80. LL.11-12. 8. HC III p. 299 Cal. ed. LL.6-12. 9. Ibid. III pp 297-298. Cal. ed. p. 297. LL. 6-8. p. 298. LL.1-2. 10. Kād. KM. p. 44. LL.18-19. K. R. Kale. p. 78. L.11. 11. Ibid Katha p. 125. M. R. Kale. LL. 4-6.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy