SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 142 TILAKAMANJARĪ OF DHANAPĀLA कादम्बरी- कदाचित् नीलपटविरचितावगुण्ठनो बहुलपक्षप्रदोषदत्तसंकेता: सुन्दरीभिससार। तिलकमंजरी- कदाचित् क्रीडाद्यूतपराजितः पणितमप्रयच्छन् क्व गच्छसि? इति बद्धालीकभ्रुकुटिभिर्विदग्धवनिताभिराकृष्य कृत्तविषमपादपातो बलादिव दत्तकपाटसंपुटेषु वासवेश्मसु सपत्नीसमक्षमेवाक्षिप्यत। कादम्बरी- कदाचित् संकेतवंचिताभिः प्रणयिनीभिराबद्धः भंगुरभ्रूकुटिभिरारणितमणिपरिहार्यमुखरभुजलताभिर्बकुलकुसुमावलीभिः संयतचरण: नखकिरणविमित्रैः कुसुमदामयिः कृतापराधो दिवसमताडयत्। पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धिरिव संकल्पयोनोः, सर्वकामावाप्तिरिव कमनीयतायाः, "नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम्'' "अमरशैलमिव स्वयंतितकल्पद्रुमदुकूलवल्कलावृत्तनितम्बम्"।" "आचारमिव चारित्रस्य शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, सर्वस्वदायमिव दयायाः शान्त्युदकशीकरैरिव दृष्टिपातैदूरीकृतो दुरितराशिरस्य।"" "इदं राज्यम्, एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम्, एतद् गृहं गृह्यतां स्वार्थसिद्धये परार्थसम्पादनाय वा, यदत्रोपयोगार्हम्' "केवलभूमिमुनिजनो विभवानाम्। विषयोपभोगगृधवो हि धनान्युपाददते, मद्विधास्तु संन्यस्तसर्वारम्भाः" समस्तसङ्गविरता: निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसंतोषाः किं तैः करिष्यन्ति? सलिलनिर्भराम्भोधरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत्।"" "द्रष्टा कालत्रितयवर्तिनां भावानाम्''2 "उपदेष्टा चिरप्रनष्टस्य धर्मतत्त्वस्य"13 "सेतुबन्धः संसारसिन्धो"" अतिक्रान्ते च षष्ठीजागरे समागते च दशमेऽह्नि कारयित्वा सर्वनगरदेवतायतनेषु पूजाम् मानयित्वा मित्रज्ञातिवर्गम्, अभ्यर्च्य गुरुजनम्, दत्त्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्णं च 1. TM. Vol. I, p. 73 2. Ibid. Vol. I p. 74. LL.5-6. 3. Kād. Kathā p. 49. M. R. Kale. 4. TM Vol. I p. 82. LL.3-4. 5. Ibid. Vol. I p. 88. L.1. 6. Ibid. p. 88. L.2. 7. Ibid. Vol. I p. 89. LL.3-4. 8. Ibid. Vol. I p.91. L.7. 9. Ibid. Vol. I p. 92. LL.1-2. 10. Ibid. Vol. I p. 92. LL.4-6. 11. Ibid. Vol. I p. 114. LL.2-3. 12. Ibid. Vol. I p. 115. LL.4. 13. Ibid. Vol. II. p. 115 L.5. 14. Ibid. Vol. I p. 185. L.5.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy