________________
१आदिपर्व-७सर्गः]
बालभारतम् ।
मञ्जीरमन्द्ररवमञ्जुमरालमाला___ वाचालबालकमलक्रमया रयेण । क्लप्ते पदे मदवशेन वसन्तलक्ष्म्या
किकिल्लिवल्लिभिरलभ्यत पल्लवालिः ॥ २५ ॥ रक्तोत्पलप्रचितकुञ्चितकुञ्चिकाभै
रुत्फुल्लकिंशुकलताकुसुमैरमीभिः । उद्घाट्य किंचिदपि मानमयं कपाट
कामो विवेश हृदि संप्रति दंपतीनाम् ॥ २६ ॥ सौभाग्यभाग्यमुररीकुरुते लतासु
सर्वासु चम्पकलतैव नितान्तमेषा । यस्या वसन्तरमणः कुसुमच्छलेन
भूषाभरं सुरभिभिः कुरुते सुवर्णैः ॥ २७ ॥ उत्फुल्लफुल्लमहसा हसति द्विरेफ
नादेन गायति विघूर्णति मारुतेन । सद्यः प्रपद्य सुमुखीमुखमद्यमद्य
धत्ते प्रमत्त इव कां बकुलो न लीलाम् ॥ २८ ॥ आलिङ्गितः कुरुबकाख्यतरुस्तरुण्या
शक्रेभकुम्भकुचया सुरुचाभिसृत्य । इत्येष शेषधवलाभिरलाभि सद्यः
सौभाग्यकीर्तिभिरिव प्रसवप्रभाभिः ॥ २९ ॥ कामाकुलः खलु कटाक्षघटाः क्षिपन्ती
मात्मन्यवेक्ष्य रमणी रमणीयतार्थी । अहाय मूर्ध्नि कुसुमानि नवानि बध्न
न्प्रीति तनोति तिलकः किल कस्य नासौ ॥ ३० ॥ १. 'कङ्केल्लिः' इति साधीयान्पाठः, 'कङ्केल्लिरशोकः' इति 'जस्स कारणादो उक्खण्डिअ बन्धणं विअ कङ्केल्लिपल्लवं-' इत्यादिलवङ्गिकोक्तिव्याख्याने जगद्धरपण्डिताः.