SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] बालभारतम् । मञ्जीरमन्द्ररवमञ्जुमरालमाला___ वाचालबालकमलक्रमया रयेण । क्लप्ते पदे मदवशेन वसन्तलक्ष्म्या किकिल्लिवल्लिभिरलभ्यत पल्लवालिः ॥ २५ ॥ रक्तोत्पलप्रचितकुञ्चितकुञ्चिकाभै रुत्फुल्लकिंशुकलताकुसुमैरमीभिः । उद्घाट्य किंचिदपि मानमयं कपाट कामो विवेश हृदि संप्रति दंपतीनाम् ॥ २६ ॥ सौभाग्यभाग्यमुररीकुरुते लतासु सर्वासु चम्पकलतैव नितान्तमेषा । यस्या वसन्तरमणः कुसुमच्छलेन भूषाभरं सुरभिभिः कुरुते सुवर्णैः ॥ २७ ॥ उत्फुल्लफुल्लमहसा हसति द्विरेफ नादेन गायति विघूर्णति मारुतेन । सद्यः प्रपद्य सुमुखीमुखमद्यमद्य धत्ते प्रमत्त इव कां बकुलो न लीलाम् ॥ २८ ॥ आलिङ्गितः कुरुबकाख्यतरुस्तरुण्या शक्रेभकुम्भकुचया सुरुचाभिसृत्य । इत्येष शेषधवलाभिरलाभि सद्यः सौभाग्यकीर्तिभिरिव प्रसवप्रभाभिः ॥ २९ ॥ कामाकुलः खलु कटाक्षघटाः क्षिपन्ती मात्मन्यवेक्ष्य रमणी रमणीयतार्थी । अहाय मूर्ध्नि कुसुमानि नवानि बध्न न्प्रीति तनोति तिलकः किल कस्य नासौ ॥ ३० ॥ १. 'कङ्केल्लिः' इति साधीयान्पाठः, 'कङ्केल्लिरशोकः' इति 'जस्स कारणादो उक्खण्डिअ बन्धणं विअ कङ्केल्लिपल्लवं-' इत्यादिलवङ्गिकोक्तिव्याख्याने जगद्धरपण्डिताः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy