SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-६सर्गः] बालभारतम् । - ७१ तयाथ नीतः फणिपत्तनान्तस्तत्राग्निमालोक्य समाहितं सः । कृती चकाराखिलमग्निकार्य श्रेयःस्पृशां कुत्र न कार्यसिद्धिः ॥ ५५॥ अतीवरक्तां भजतः कृशाङ्गी न ब्रह्मचर्यव्रतभङ्गमाहुः। विना तदालिङ्गनसंभवेन यस्मादसून्धर्तुमसौ न शक्ता ॥ १६ ॥ चिरं विचिन्त्येति कृती निकामं कामार्तिलोलार्दितकातराक्षीम् । दयामयो दीनगिरं किरीटी कौरव्यकन्यामभजद्भुजंगीम् ॥ १७ ॥ (युग्मम्) निशोषितस्तामयमात्तगर्भामापृच्छय याति स्म पुनर्निवेशम् । निवेद्य सद्यश्चरितं द्विजेभ्यः प्रालेयशैलोपतटं प्रपेदे ॥ १८ ॥ ततो गतोऽगस्त्यवटाद्वसिष्ठशैलेऽभिषिक्तो भृगुतुङ्गतीर्थे । विलोक्य तीर्थ स हिरण्यबिन्दोस्तं पर्वतश्रेष्ठमपि प्रपेदे ॥ १९ ॥ व्रजन्नथ प्राग्दिशि स प्रपेदे नन्दी नदी नैमिषकाननं तत् । तटानि नन्दापरनन्दयोस्तां श्रीकौशिकी ते च गयात्रिमार्गे ॥ ६० ॥ स सागरं वीक्ष्य कृती कलिङ्गदेशान्महेन्द्रं च महामहीध्रम् । तटेन सिन्धोर्मणिपूरमाप्य तीर्थानि पार्थो निखिलान्युपास्त ॥ ११ ॥ ततोऽत्र दृष्ट्वा मणिपूरभर्तुश्चित्राङ्गदां चित्रनृपस्य पुत्रीम् । रूपे रतिं खैरविहारशीलां तां प्रत्यभूत्पाण्डुसुतः सकामः ॥ १२ ॥ प्रभंकरावेन ममान्वये प्रागपुत्रिणोर्वीपतिना तपोभिः । आराधितोडेदत्त वरं हरोऽसै वंशे तवैकैकमपत्यमस्तु ॥ ३ ॥ मा यावदासंस्तनुजा ममेयं सुता भवद्वंशकरी तु पार्थ । जातस्ततोऽस्यां तनयस्तवास्तु मद्भूपताभागिह संविदेति ॥ ६४ ॥ पित्रार्थितेनाथ वितीर्णयास्थात्तया समं तत्र नरस्त्रिवर्षीम् । ततोऽभवद्भ्रुरिति प्रतीतः सूनुर्द्विषद्भूपभुजंगर्बभ्रुः ॥ १५ ॥ (त्रिभिर्विशेषकम् ) स दक्षिणाम्भोनिधितीरतीर्थसार्थाय पार्थस्तदितश्चचाल । महर्षिभिस्तत्र निवारितोऽपि सौभद्रतीर्थे सवनं च सके ॥ ६६ ॥ १. 'प्रभंकराख्येन' ख. २ 'दत्तवरः' ख. ३ 'असौ' ख. ४ बभ्रुर्नकुलः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy