SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-६सर्गः] बालभारतम् । सुरेश्वरावौत्तमतामसाख्यख्यातान्तरस्फारतरप्रमावौ। श्रुतिश्रुतौ शान्तिशिबी च यौ तौ नासत्यपुत्रौ यमलावभूताम् ॥२९॥ इतस्त्वया द्रोणवधाय साधू याजोपयाजावनुकूल्य वर्षम् । अकारि यज्ञः सुरसिन्धुतीरे पुत्रार्थिना ध्यातपराभवेन ॥ ३० ॥ अथोपयाजे ऋतुकर्मनिष्ठे याजे पुनातमखाधिदैवे । रथी धृतास्त्रः कवची च धृष्टद्युम्नोऽग्निकुण्डेऽजनि पाककांशः ॥३१॥ .. तदा कुमारी तव सैव नाकश्रीर्वेदिमध्यादिह वेदिमध्या । अभूदियं भूप यया पुरारिः प्राक्प्रीणितः पञ्चवरी च लब्धा ॥ ३२ ॥ अमी च वीरास्तव चाङ्गजेयमीहक्चरित्राय चिरं चरन्तु । मुनिनिवेद्येति स पार्षताग्रे प्रत्यक्षयामास च दिव्यदृष्ट्या ॥ ३३ ॥ इदं गदित्वाथ गते यतीन्द्रे प्रौढप्रमोदं द्रुपदेन राज्ञा । विवाहिताः पाण्डुसुताः स्वपुत्री कन्यां मुहुः पञ्चदिनक्रमेण ॥ ३४ ॥ जयन्ति कुन्तीतनया नयाच्या वार्तेत्यनाथ बभूव भूमौ । खयंवरायातनृपाश्च जग्मुः स्वं स्वं पुरं पाण्डवकाण्डमीत्या ॥ ३५ ॥ सुयोधनेनाथ हठेन हन्तुं कुन्तीसुतान्दुर्ललितेन पृष्टः । अलोचनो भूमिपतिश्चकार द्रोणेन भीष्मेण समं स मन्त्रम् ॥ ३६ ॥ धुनीतनूजोऽपि जगाद केन शक्या विजेतुं भुवि पाण्डुपुत्राः । भटीभवद्यादवपार्षतेषु भीमार्जुनौ येषु रणप्रवीरौः॥ ३७५ ततः पतङ्गप्रतिमप्रतापानाकार्य कुन्तीतनयान्भुजालान् । ' वयं रयादर्हसि तात दातुं राज्यार्धमुन्मार्जय दुर्यशोऽयम् ॥ ३८ ॥ मते मतेर्वासगृहेण भारद्वाजेन तस्मिन्नथ भीष्ममन्त्रे । न्ययुत राजा विदुरं तदानीं युधिष्ठिराकारणकारणेन ॥ ३९ ॥ रथैरथैष द्रुपदस्य पुर्या धुर्यो गुणानां विदुरः प्रयातः । समेतकृष्णान्पुरमानिनाय पाण्डोः सुतान्पार्षतसैन्यधन्यान् ॥ ४० ॥ कृतप्रणामाय गुरुक्रमेषु धर्माङ्गनायाथ सबान्धवाय । कुले विरोधः पुनरस्तु मेति तत्खाण्डवप्रस्थमदात्तदान्धः ॥ ४१ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy