________________
४
"कैषा
भूषा शिरोक्ष्णां तव भुजगपते रखया सस भूत्या द्यूते मन्मूर्ध्नि शंभुः सदशनवशता (९१). नक्षपातान्विजित्य । सदा यदाशीःपरिपूर्णकर्णः श्रीकणनामा नृपतिप्रकाण्डम् । वसुंधरामण्डलमर्णवान्तं वान्तारिनारीनयना म्बु चक्रे ॥ १८ ॥ दानानि तानि सदनानि च तानि शंभोरम्भोजराजरुचिराणि सशंसितानि । येनामुना मुनिजनानुकृता कृतानि वित्तै लुक्य कुलसंभवभूपदत्तैः ॥ १९ ॥ धाराधीशपुरोधसा निजनृपक्षिोणीं विलोक्याखिलां चौलुक्याकुलितां तदत्ययकृते कृत्या किलोत्पादिता । मन्त्रैर्यस्य तपस्यतः प्रतिहता तत्रैव तं मान्त्रिकं
सा संहृत्य तडिल्लता, तरुमिव क्षिप्रं प्रयाता क्वचित् ॥ २० ॥ तस्मात्कुमारः रमारमूर्तिर्मूर्तस्तपोराशिरिवोजगाम । स्वयाज्यराज्योदय प्रायिनी वागुवास शक्रेरिव यस्य वक्रे ॥ २१ ॥ बद्धः सिन्धुवसुंध पतिरतिप्रौढप्रतापोऽपि य
नीतः स्फीत लोsपि मालवपतिः कारां च दारान्वितः । दृप्तः सोऽपि स दिलक्षनृपतिः पादानतिं शिक्षितः
श्रीसिर्द्धा तिपेन सैष विभवः सर्वोऽपि यस्याशिषाम् ॥ २२ ॥ कुशोप ॥भितैर्यागैस्तडागैश्च परश्शतैः ।
इष्टं पूते च यश्चक्रे चक्रवर्तिपुरोहितः ॥ २३ ॥ ऋजुरोहितभृ त्पुरोहितत्वस्पृहयेव त्रिदिवं गतस्य तस्य । तनुभूर्मनुभूपति प्रणीतस्मृतिसर्वस्वमवाप सर्वदेवः ॥ २४ ॥ मध्वरेर्व्यधित साधु सपर्यामध्वरेषु जयति स्म सुरेशम् । मानवानविदितापरयाच्ञो मानवानकृत चैष कृतार्थान् ॥ २५ ॥ अर्चिषामषि तत्र क्षेत्रसत्रमनमस्करणीये । अध्यगामि विधिराभिगनाम्ना वैदिकस्तदनु तत्तनुजेन ॥ २६ ॥ सत्कर्मनिर्माणरतेरमुष्य व्रीडानिदानं द्वयमेतदासीत् । स्ववर्णन कर्णनमुत्तमेभ्यः संसारकारान्तरवस्थितिश्च ।। २७ ॥ ज्येष्ठः श्रेष्ठतमः समस्तविदुषां श्रीसर्वदेवाह्वयः श्रेयःसंपदपास्तदुस्तरतपाः श्रीमान्कुमारोऽनुजः ।
१. श्री कर्णराजराज्यम् - वि० सं० ११२०-५०. २. 'मालवाधिपयशोवर्मणः पुरोहितेन स्वदेश भूमिं गुर्जरराजश्रीसिद्ध राजापरनामजयसिंहेन व्याकुलीकृतां वीक्ष्य - तद्वधार्थमभिचारेण कृत्योत्पादिता. सा च आमशर्मणः पुरोधसः शान्तिमन्त्रैः प्रतिषिद्धा सती तमेव मालवाघीशपुरोहितं संहृत्य तिरोहितेति श्रूयते' इति टिप्पणी. ३. सिद्धराजराज्यम् - वि० सं० ११५०-९९.