________________
काव्यमाला ।
इति युद्धधरावलोकिनी पतितं वीक्ष्य सुतं सुयोधनम् । सुबलस्य सुता विमूच्छिता पुनरुबुध्य जगाद केशवम् ॥ ११४ ॥ यदवादि मया रणोद्यमे न सुतः सैष जयेति भाषया । तदिमां ध्रुवमाययौ दशां सह बन्धुस्वजनैः सुयोधनः ॥ ११५ ॥ विविधैरपि भाषणैर्मुहुविदिताक्रन्दभरा हृदीशितुः । बत भानुमती दृगम्बुभिः स्वयमन्तस्नपनं करोत्यसौ ॥ ११६ ॥ वपुषो हरते रजोञ्चलैविकृषत्यङ्गुलिभिस्तृणं मुखात् । गमयत्यसृगश्रुभिः स्नुषानिवहोऽयं दयितेषु मामकः ॥ ११७ ॥ इयमच्युत मौलिमीशितुः स्वयमङ्के विनिवेश्य बालिका । स्वजने त्वयि दत्तदीनदृग्विलपन्ती वदतीदमुत्तरा ॥ ११८ ॥ स्वसुरेष सुतः प्रियः सदृक्तव रूपे विनये न ये जये। किमु सर्वग पश्यति त्वयि च्छलिभिर्भूरिभिरेकको हतः ॥ ११९ ॥ अभिचुम्ब्य हृदीशितुर्मुखं पुनरालोक्य निजाश्रुभिः प्लुतम् । स्मृतसात्विकवारिविभ्रमा विधुरेयं रुदती वदत्यमुम् ॥ १२० ॥ प्रिय विप्रियवानहं(?) त्वया न हि पृष्टापि युधि द्रुतं यता । किमु विप्रियकारिणीमिव प्रलपन्तीमपि मां न भाषसे ॥ १२१ ॥ यदि दत्तमुरः सुरस्त्रियः प्रिय तन्मां चलितारुणेक्षणः । कटु रे रटसीह किं वदेत्यपि रोषादियतापि मे मुदः ॥ १२२ ॥ प्रिय तादृशगौरपौरुषः स्फुटमेकोऽपि रणैककर्कशः । मदभाग्यसहायतां विना व सहस्त्रैरपि हन्यसे द्विषाम् ॥ १२३ ॥ सततं मयि साम तन्वतः प्रिय मन्ये तव विस्मृता रुषः । धृतकोपलवस्य तेऽद्य ते पुरतः स्थातुमपीश्वराः परे ॥ १२४ ।। तनयस्य तवैव वैरतः कति तातेन निजन्निरे परे । नयनोत्सव तैर्धनैरपि प्रिय नैको ववले पुनर्भवान् ॥ १२५ ॥ १. 'मन्तः स्नपन' क-ख. २. 'विप्रियवान्भवानह' क. ३. 'द्वितया' क. ४. 'मीमुदः' ख. ५. 'सामतत्त्वतः' ख. ६. 'तत्कृते' ख.