________________
९शल्यपर्व-१सर्गः] बालभारतम् ।
शल्यपर्व।
प्रथमः सर्गः । [सतां परब्रह्म विलोकमार्गमपङ्किलं दूरितकण्टकं यः । श्रीभारतं ब्रह्म ततान शाब्दं स श्रेयसे सत्यवतीसुतोऽस्तु ॥ १॥ यद्भारती भारतपानलीलाः सुधाभुजां धाम न कामयामः । समुक्तिकानां परिलोभनानि ज्ञानानि नः कृष्णमुनिस्तनोतु ॥२॥]
युष्माशमसुधाम्भोधिः पायाद्वैपायनो मुनिः । शर्मशास्त्रैर्न कस्तापं यस्योर्मिभिरिव त्यजेत् ॥ ३ ॥ ततो निध्याय निःशेषनिधनं प्रथनं पुनः । नृपमेत्य जगौ दुःखैः संजयः खञ्जयन्वचः ॥ ४ ॥ रौजन्रराज शौर्ये च दाने च प्रश्रये च यः । तस्मिन्कणे जगत्कर्णेन्द्रियैकग्राह्यतां गते ॥ ५॥ उद्भिन्नजीवितो राजन्पुत्रस्ते कर्णजीवितः । भूताविष्ट इव खेषां मियेऽभूद्विकलश्चलन् ॥ ६ ॥ बाढं कृपेण संध्यर्थमथितस्त्वत्सुतोऽवदत् । कः सुहृवन्धुभिर्मेलं कर्ता मेऽलं मृधं विना ॥ ७ ॥ ततो न मे समौ कृष्णाविति निष्णातशान्तवाक् । राज्ञा द्रौणिमतेऽरातिशल्यं शल्योऽभ्यषिच्यत ॥ ८ ॥ अमुं द्रोणार्किभीष्मेभ्योऽधिकमर्जुनदुर्जयम् । स्वयं जहीति कृष्णोत्तया शल्यं वने युधिष्ठिरः ॥९॥ अथ संभूय भूयोभिर्योध्यं नैकेन केनचित् । इत्युक्त्वा सर्वतोभद्रं व्यूहं मद्रपतिळधात् ॥ १० ॥ बलं विभज्य सैनेयधृष्टद्युम्नशिखण्डिभिः । कर्मसाक्षिणि साक्षित्वं गते धार्मिस्ततोऽचलत् ॥ ११ ॥
१. कोष्टकान्तर्गतौ श्लोकौ ख-ग-पुस्तकयो!पलभ्येते. २. 'पापतापं न कः शास्त्रैर्य' ख-ग. ३. 'एको' ख.ग.