________________
७द्रोणपर्व-४सर्गः] बालभारतम् ।
- ३५९ ततो विघटितव्यूहा बभ्राम कुरुवाहिनी ।
सर्वदिग्दीप्तिदावाग्निवनद्विपघटेव सा ॥ २१४ ॥ ततः किरीटी विकृपः कृपं च कृपीसुतं च त्वरया निरस्य । मुखैमहाभल्लधुतैर्नृपाणामानर्च संध्यामिव पङ्कजौधैः ॥ २१५ ॥ दारुंक प्रगुणितं रथं हरेः सात्यकिः समधिरुह्य कर्णजित् । काण्डखण्डितनृपव्रजोत्थितैः सांध्यधाम रुधिरैरवर्धयत् ॥ २१६ ॥
भीमापमानकुपितः पुरतोऽङ्गभर्तुः ___ संधां विधाय वृषसेनवधाय पार्थः । सर्वैः समं समरनित्यजयी जगाम
प्रीतिप्रणामकृतये सुकृतात्मजस्य ॥ २१७ ॥ अग्रेनृपं पुलकिनोऽथ रणप्रशंसा
चक्रुर्मिथः पवनसत्यकशक्रपुत्राः। कृष्णौ तु संमदपरः परिरभ्य वीरौ
भूपो नुनाव हरिमेव जयस्य हेतुम् ॥ २१८ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते बालभारते नाम्नि महाकाव्ये वीराङ्के द्रोणपर्वणि चतुर्थ दिने जयद्रथवधो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः। केशान्तर्भूतजीमूतविद्युद्दीप्त्यैव पिञ्जरम् । ' जटाजूटं वहन्व्यासः पायादवतरो हरेः ॥ १ ॥ अथो जयद्रथो भेजे भवदत्ताभयः क्षयम् । इत्यूचे कौरवस्तूर्णमर्णः पूर्णेक्षणो गुरुम् ॥ २ ॥ अथ रुक्मरथः माह संनाहंनाहमाहवे । अद्य त्यजामि यामिन्यामप्यहत्वा तवाहितान् ॥ ३ ॥ एवमुक्तवति द्रोणे रोषशोणेक्षणाः क्षणात् ।
अस्तेऽपि सूरे शूरेन्द्रा युद्धायैव दधाविरे ॥ ४ ॥ १. 'नृपस्य पुलकेन' ग. क-ख-पुस्तकयोस्तु 'अग्रे' इत्यस्य विभक्तिप्रतिरूपकाव्ययत्वमङ्गीकृत्याव्ययीभावः कृत इति प्रतिभाति.