SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व-३सर्गः] बालभारतम् । ३५३ छन्ने बाणगणैव्योंम्नि द्रष्टुं तत्र रणं तयोः । देवा इवाययुः पश्यदनिमेषभटच्छलात् ॥ १४९ ॥ कौन्तेये कर्णकोदण्डरथप्लोषानले तदा । दुर्जयाख्यस्तव सुतो राजन्भेजे पतङ्गताम् ॥ १५० ॥ भीमेन भुवनक्षोभशोभमानशरोत्करः । गदया विरथीचक्रे पुनराधिं रथी रथी ॥ १५१ ॥ तदा त्वदङ्गजो राजन्धावन्भीमेन निर्ममे । प्रमथः स्वर्गसुमुखीमुखपद्मशिलीमुखः ॥ १५२ ॥ आरुह्य प्रेमथरथं ततोऽधिरथभूः शरान् । यान्भीमस्य हृदि न्यास तैस्तत्कोपानलोऽज्वलत् ॥ १५३ ॥ ततो दृष्ट्वा प्रविष्टेषु श्वभ्रं भीमेषु भोगिषु । कर्णो गुल्मं नरेन्द्राणां रथेन जैविनाविशत् ॥ १५४ ॥ तान्दुर्मषणदुर्गाहजयदुःशलवुःसहान् । जघान त्वत्सुतान्पञ्च भीमः सत्याभिधस्तदा ॥ १५५ ॥ रङ्गन्तं पुनरङ्गेशं कृत्वा कृत्तरथायुधम् । भीमे नदति भक्त्येव भियालोटि भटैर्भुवि ॥ १५६ ॥ सप्ताथ त्वत्सुताश्चित्रश्चित्रबाणः शरासनः । चारुचित्रकचित्राक्षौ चित्रवर्मोपचित्रकौ ॥ १५७ ॥ कर्णत्राणधियो भीमबाणपातनिपातिताः। युधि स्वपुत्रं पाहीति वक्तुं शङ्केऽर्कमव्रजन् ॥ १५८ ॥ (युग्मम्) मुहुर्जितोऽपि राधेयस्तान्मृतान्वीक्ष्य बाष्पदृक् । अनिर्वेदः श्रियो मूलमित्येनं पुनरापतत् ॥ १५९ ॥ भीमः क्षरदसृग्धारो राधेयविशिखैबभौ । वीरश्रीस्नानकाश्मीरारुणनिर्झरशैलवत् ॥ १६० ॥ १. 'छन्नो' ख. २. 'कौन्तेयक' ख. ३. 'श्लेषानले' क. ४-५. 'प्रथमः' क-ख. ६. 'गुप्त्यै' ख-ग. ७. 'रथिना' क. ८. 'दुर्धर' ख-ग. ९. 'ताभूप चित्रवाणशरासनौ' ख-ग. १०. 'ताजिता' क; 'तान्हता' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy