________________
काव्यमाला ।
नमः शिवाय रुद्राय महेशाय कपालिने । ज्ञानिने पशुनाथाय भवाय भवमोथिने ॥ १०७ ॥ कामदायास्तकामाय धर्मदाय मखच्छिदे | सुधाकरकिरीटाय विषग्रीवाय ते नमः ॥ १०८ ॥ एवं देवः स्तुतस्तस्मै महाहिमयविग्रहम् ।
जयिने धनुरस्त्रं च सस्थानकमदीदृशत् ॥ १०९ ॥
आशुपाशुपतमद्भुतमस्त्रं पूर्वलब्धमधिगम्य महेशात् । मन्त्रमाप्य च जयी जयबन्धुं स व्यबुध्यत कृती कृतकृत्यः ॥ ११० ॥ ततः प्रातः प्रीतो रिपुनृपतिवीरव्ययमयप्रतिज्ञापाथोधिं किमपि कलयन्गोष्पदतया ।
प्रमोदप्रागल्भीभरपरवशं वासवसुतः
२४०
प्रतेने पृथ्वीशं सुररिपुमपि स्वप्नकथनात् ॥ १११ ॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारते महाकाव्ये वीराङ्के द्रोणपर्वणि तृतीय दिवसे अभिमन्युवधो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः । छैन्दनिर्दलितारातिकलङ्कच्छेदधीरिव । पाराशर्यशरीरेण तपस्यन्पातु वो हरिः ॥ १ ॥ ततः कृतदिनारम्भकृत्या जम्भारितेजसः । युद्धश्रद्धोल्लसत्काया निरीयुर्दोर्भूतोऽभितः ॥ २ ॥ नक्तमप्यर्जुनभयादसुप्तैरथ मन्थरैः ।
सुटैः शकटव्यूहं विकटं विदधद्गुरुः ॥ ३ ॥ दलालिशालितन्मध्ये नरेशकुलकेसरम् । चक्रे पद्मं रथाश्वेभकोटिकल्पितकर्णिकम् ॥ ४ ॥
१. ' मायिने' ग. २. 'छल' ख ग ३. 'इस' ख ग ४. 'विदधे' ख ग.