________________
७द्रोणपर्व-२सर्गः] बालभारतम् ।
३३३ तत्क्षुरप्रततिकृत्तनिषक्तं वीररुण्डकरिमुण्डकदम्बम् । । कुञ्जराननकुलक्षयबुद्ध्यालोकि नाकिसुभटैरपि भीतैः ॥ २३ ॥ सा स्थली तदिषुपातविकृत्तैः पूरिता भटहयाननदेहैः । प्रैक्षि वाहतनुवाहमुखानां युद्धभूमिरिव किंपुरुषाणाम् ॥ २४ ॥ घ्नन्तमेनमभियुद्ध्य महास्त्रैस्ते कृपीतनयकर्णकृपाद्याः । त्रासिनो विजितवायुजवानां वाजिनां गमनमान्द्यमनिन्दन् ॥ २५ ॥ अश्मकादिनृपवन्दमुखाजै रत्नभूषणविभाजललीलैः । स व्यधत्त वियदस्त्रविधूतैः कीर्तिकेलिकमलाकरकल्पम् ॥ २६ ॥ . ते पुनः कृपकृपीसुतकर्णद्रोणशल्यशलशौवलमुख्याः । एत्य तं कनकमार्गणचक्रैश्चकिरे द्विगुणदेहमयूखम् ॥ २७ ॥ ते तदस्त्रभरभिन्नशरीरास्त्रासतूर्णगतयः कुरुवीराः । लेमिरे न रुधिरासवलुब्धैः खेचरैरपि निशाचरडिम्भैः ॥ २८ ॥ संनिहत्य युधि मद्रमहीभृत्कर्णयोरवरजौ स वरौजाः । प्रेतराजपृतनासु सुभिक्षं निर्ममे कुरुचमूभिरमूभिः ॥ २९ ॥ एकमेकमपि कौरववीरान्संहतानपि पुनः पुनरेषः । कर्णसौबलसुयोधनमुख्यान्पत्रिमारुततृणानि चकार ॥ ३० ॥ तत्र मुञ्चति शरान्परितोऽपि च्छिद्रितप्रपतितैः करिकर्णैः । रक्तसिन्धुसलिलानि कपाले गालितानि न पपुः कं पिशाचाः ॥ ३१ ॥ पूरिते जगति रेणुतमोभिर्निस्त्रपं त्रलति वीरसमूहे । वादनाय वदनेधित शङ्ख द्विट्यशःकवलपिण्डमिवैषः ॥ ३२ ॥ दारयन्निव दिशो दश कम्बु वादयन्स पुलकं स ददर्श । वक्रहुंकृतिकृतः स्फुटमभ्युत्तिष्ठतो भटकदम्बकबन्धान् ॥ ३३ ॥ कम्बुनादकुपिताः पुनरीयुस्तं प्रति प्रतिमहीपतिवीराः।
चूडरत्नरुचिरुच्यनभोग्राः पक्षिपुंगवमिवोरगपूँगाः ॥ ३४ ॥ . १. 'निषिक्तं' ग. २. 'क्षोणि' ग. ३. 'लीनैः' ख-ग. ४. 'क्वचिदाशाः' क. ५. 'शोण' क. ६. 'पूराः' ख.