SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व - १ सर्गः ] स आपतकाण्डहतप्रवीरकीलालपङ्कोच्चयमुच्चकार । ज्याघोषमूकीकृत सुप्रतीकः खिन्नैरखिन्नैश्च नरैर्निरैक्षि ॥ १९ ॥ प्राग्ज्योतिषेन्द्रेण तदा मदान्धं द्विपेन्द्रमद्रीन्द्रमिव प्रयुक्तम् । देवोऽपसव्येन रथेन विष्णुर्वृथोद्यमीकृत्य पुनः पुरोऽभूत् ॥ ६० ॥ शिवाथ नाराचशतानि पार्थे नारायणास्त्रं स मुमोच वीरः । तद्वक्षसादत्त सुपर्णकेतुः सुवर्णसूत्रायितमेवे देवः ॥ ६१ ॥ युद्धेऽप्ययोग्योऽस्मि धृतं यदस्त्रं त्वयेति खिन्नोतिपरेऽथ पार्थे । कुक्षिस्थितक्षीरसमुद्रमन्द्रसुधार्द्रमूचे वचनं मुरारिः ॥ ६२ ॥ दैत्याय दत्तं नरकाय भूमिसुताय भूप्रार्थनया मया स्वम् । तेनेदमस्मै स्वसुताय तच्च समित्यगृह्णां जय संप्रतीमम् ॥ ६३ ॥ इत्युक्तिमाकर्ण्य हरेर्नरेण क्षिप्तैः क्षणादूर्ध्वमुखैः पृषत्कैः । विद्धा द्विपं तं च नृपं चरद्भिरभ्रान्तरभ्राम्यत नाकिलोकः ॥ ६४ ॥ कृत्ता शरैस्तस्य गजस्य घण्टा च्युतानि खात्तत्क्षणमत्रपङ्के । व्यवत्त मार्कण्डपुराणविद्याबीजानि चत्वारि खगाण्डकानि ॥ ६९ ॥ तदा नदन्तौ नरबाणपातविद्धौ बलाब्धि भगदत्त नागौ । विलोडयामासतुरस्रधाराछलोच्छलद्विद्रुमवल्लिजालम् ॥ ६६ ॥ ततः किरीटिप्रदरेण मौलिप्रवेशिना बुघ्नविनिर्गतेन । विभिन्नकायः स पपात कुम्भी महाद्विपादस्तडितेव तूर्णम् ॥ ६७ ॥ अथार्धचन्द्रेण वितन्द्रचन्द्रसहस्रसान्द्रोज्ज्वलकीर्तिजालः । प्राग्ज्योतिषक्षोणिपतेः स कोपवित्तानसूनाशु नरो निरास ॥ ६८ ॥ श्रीकामरूपक्षितिपे हतेऽथ पार्थेषुपङ्कया परिपीड्यमाना । न कंचिदापारिचमूः शरण्यं मरौ पशुश्रेणिरिवान्दवृष्ट्या ॥ ६९ ॥ गान्धारवीरौ वृषकाचलाख्यौ सुसंहतावुद्धतयुद्धसिद्धी । अपातयच्छात्रवशौर्यदन्तिदन्ताविवैकेन शरेण पार्थः ॥ ७० ॥ जिग्येऽथ मायामयदुष्टसत्त्वशस्त्रान्धकारादिविकारयुद्धः । गान्धारभूपोऽनुजलोपकोsपि किरीटिना सौरमहास्त्रयोगात् ॥ ७१ ॥ बालभारतम् । १. 'देवोऽथ' क. २. 'देवदेवः' क. ३. 'व्यधत्त' ख. ४२ ३२९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy