________________
६ मीष्मपर्व-सर्गः] . बालभारतम् ।
कुरुपतिपृतनानां कर्णवीरेन्दुतेजः
प्रसरसरभसत्वव्याकुलं चित्तमासीत् ॥ २७९ ।। भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । षष्ठं पर्व गतं सुपर्वतटिनीसूनोरिदं तन्मति___ व्यक्तादर्शनबालभारतमहाकाव्ये रसस्रोतसि ॥ २८० ॥ सर्गाभ्यामभववाभ्याममुष्मिन्भीष्मपर्वणि ।
अनुष्टुभां चतुःशती षड्विंशतिसमन्विता ॥ २८१ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये - भीष्मपर्वणि दशमदिवससंग्रामवर्णनादनु भीष्मवधो नाम द्वितीयः सर्गः।
भीष्मपर्व समाप्तम् ।