SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ६भीष्मपर्व-२सर्गः] बालभारतम् । भिन्नभूपमुखाम्भोजैः कर्णान्तोत्थशिलीमुखैः । इभवद्भीमभीष्मात्यैर्नगाहे वाहिनीद्वयम् ॥ १०६ ॥ ध्वनद्धन्वनदवाणं सत्त्वालंकारभासुरम् । सात्यकिः सुरनारीभ्यो रथिनामयुतं ददौ ॥ १०७ ॥ नीरन्ध्रयन्शरैः शत्रून्पलायनपरान्दिशः । तमरुद्ध ततो युद्धसूरिभूरिश्रवा नृपः ॥ १०८ ॥ युद्धाय धावतस्तत्र दश सात्यकिनन्दनान् । भूरिश्रवाः शरैश्चक्रे दिक्पालेभ्यो वलीनिव ॥ १०९ ॥ ततः प्रवृद्धवेगौ तौ वीरौ तरलितक्रुधौ । मिथः क्रियाभिर्विरथौ धुतासी समधावताम् ॥ ११० ॥ भुग्नाशा करिकूर्माहिवराहगिरितद्भरात् । तत्सत्यसत्त्वावष्टब्धं नामजदूतलं यदि ॥ १११ ॥ भीमदुर्योधनाभ्यां तौ स्वरथाभ्यामथान्यतः । द्राग्नीतौ तत्तु मेनाते जीवनं निधनाधिकम् ॥ ११२ ॥ तदा तु सात्यकिसुतध्वंसक्रोधाद्धनंजयः । धनंजयोऽभवद्धाम्ना क्रूरः कौरवकानने ॥ ११३ ॥ अब्दादिव महाशब्दाच्चण्डकोदण्डतोऽर्जुनात् । भूभृन्मौलिषु संतापं व्यधुः शम्पा इवेषवः ॥ ११४ ॥ तद्बाणपातव्यथिता पिण्डीभूय भवच्चमूः । इतश्चेतश्च लुलितैर्मृत्योः कवलतां ययौ ॥ ११५ ॥ इति निर्दम्भसंरम्भात्तदा जम्भारिजन्मना । अहन्यन्त सहस्राणि नृपाणां पञ्चविंशतिः ॥ ११६ ॥ ध्वजैः पल्लवितं रक्तैः पुष्पितं हारमौक्तिकैः । मौलिभिः फलितं राज्ञां तदा दुर्मन्त्रितं तव ॥ ११७ ॥ १. 'जवात्' ख-ग. २. 'वैरौ' ख. ३. अर्जुनः. ४. वहि:. ५. 'भूता' ख. ६. 'तैः' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy