________________
२९६
काव्यमाला । कौरवैरपि विपिष्टदिगन्ताश्चक्रिरे किमपि. कम्बुनिनादाः । नूनमम्बरगुणो न रवो यैः प्रत्युत ध्वनिगुणं वियदासीत् ॥ ४९ ॥ संमदध्वनिरतीव विरोधं बन्धुतां च दधतां भुजभाजाम् । क्रोधतो न मदतो नु न जानेऽन्योन्यभेदमिलितैः कलितः खे ॥ ५० ॥ निश्चितागतरणोत्सवहृष्यद्भीमसेनकृतनादपयोधौ । व्यूहयोरुभयतः सुभटांनां क्ष्वेडसिन्धुभिरमज्यत ताभिः ॥ ११ ॥ विस्फुटीभवितुमुद्धमतान्तर्विक्रमेण रणविभ्रमभाजा । विस्फुटद्भिरिव बाहुभिरुच्चैः प्राचलन्नुभयतोऽथ भटौघाः ॥ १२ ॥ सादिनं हयचरो रथमानं स्यन्दनी गजगतं च निषादी । पत्तिमप्यथ पदातिरवाप द्वन्द्वयुद्धमिति जातममीषाम् ॥ १३ ॥ मनमन्यरदि नो रदयुग्मं कोऽपि संयति गजः प्रतिमाने । छिन्नमूलमिषुभिर्निजभर्ता बिभ्रदाप सुरसिन्धुरशोभाम् ॥ १४ ॥ तादृशं रणविलासमतन्वन्पर्यताडि शिरसि स्वरदेन । कोपिनेव परकुञ्जरहस्ताभ्युद्धृतेन युधि कश्चन हस्ती ॥ १५ ॥ कस्यचिद्रथिवरस्य न बाणा रक्तपानसुखमापुररीणाम् । तत्करस्फुटितघोरधनुाटङ्कतिध्वनितनश्यदसूनाम् ॥ १६ ॥ सारसारथिजुषं तरलाश्वं स्यन्दनं हतपतिं निजपक्षे । कोऽपि मङ्गु विरथो रथभर्तारुह्य संयति जघान विरुद्धम् ॥ ५७ ॥ सादिनौ सपदि कौचन युद्धेऽन्योन्यवक्रवहदाहितभल्लौ। निर्व्यथं पुरत एव मिलित्वा चक्रतुः परहति क्षुरिकाभ्याम् ॥ १८ ॥ धावतः समितिहर्षितहेषं कश्चिदात्मतुरगस्य हृदेव । पातितेषु परसादिषु सद्यो न द्विषद्वधमहोत्सवमाप ॥ १९॥ खण्डितैकचरणो विनिपातैः कोऽपि यान्तमहितं पदपातैः । धावितो युधि जघान मुहुर्भूस्थापितोद्धृतकरस्फुरकोटिः ॥ ६ ॥ अम्बरोत्पतनतः प्रपतन्तं वीरमुल्लसदसियुधि कंचित् । एकमप्युपरि वज्रशिलावन्मेनिरे भयपराः परवीराः ॥. ६१ ॥ १. 'रवौधैः' क.