________________
काव्यमाडा. ४५.
श्रीमदमरचन्द्रसूरिविरचितं
बालभारतम् ।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारककेदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाढपाण्डुरङ्गात्मजकाशीनाथ
शर्मणा च संशोधितः ।
तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीतम् ।
१८९४.
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते
रेवाधिकारः।)
मूल्यं सपादं रूप्यकत्रयम् ।