________________
काव्यमाला।
प्रविश्य यं दिक्पतयोऽष्ट यद्दोश्छायामधो विश्वविभुः प्रपद्य । नभोमणियन्महसः सुहृत्त्वमाश्रित्य याति स्म सुखं दिशः स्वाः॥१८॥ अतीव बाह्यारिगणादुदग्रान्वदन्ति युक्तं मुनयोऽन्तरारीन् । चिराय मात्राधिकशास्त्रयोगादृशं यतोऽनेन विजिग्यिरेऽमी ॥ ५९॥ पातालवैतालिकवृन्ददत्तां बलिः समाकर्ण्य विलोलमौलिः । विलज्जमानोऽद्भुतदानशक्तेर्यस्योपमामात्मनि कि न्यषेधत् ॥ ६० ॥ व्यधाद्दयालुः सुरशाखिरत्नगवीषु काष्ठाश्मपशुत्वमीशः । हिया न दीर्ण यदमूभिरुच्चैर्निशम्य यदानममर्त्यगीतैः ॥ ६१ ॥ न चक्षुषारज्यत नाधरण व्यकम्पि भालेन च नो विचक्रे । रागास्पदस्याप्यमितेङ्गितस्य प्रियाभिषङ्गेऽपि रणेऽपि यस्य ।। ६२ ॥ रेमे स धर्मेकधुरंधरोऽपि पत्न्यां धरोद्धारकृते सुताय । पूतो जनः शंकरपूजनाय न पङ्कनार्थ किमु पङ्कमेति ॥ ६३ ॥ स्वर्भानवीशः क्षितिपस्ततोऽरिपयोमुचां वायुरिवायुरासीत् । विनिर्मिता निर्मलशास्त्रकोटिमहारहस्यैरिव यस्य बुद्धिः ॥ ६४ ॥ युवा विनिद्रः खलु मोहनिद्रां कुतूहलेनाभिनयशनैर्यः । दृढाङ्गबन्धेन नवोढयापि सुस्निग्धयालिङ्गयत राजलक्ष्म्या ॥ ६५ ।। हर्षोल्लसल्लोलविलोचनश्रीविलोकने चन्द्रमुखीमुखस्य । यश्चन्द्रचूडस्मरणप्रनष्टस्सरो न रोद्धं व्यसनेन शक्यः ॥ ६६ ॥ धाम्नैव कामं दहतो विपक्षाल्लक्ष्मैव तस्याजनि खण्डदण्डः । ज्वालोज्ज्वलस्य ज्वलतोऽनलस्य दग्धव्यदाहाय न धूमलेखा ॥ ६७ ॥ अभूद्धवोऽपि प्रियवाससोऽपि प्रियः सुतः श्रीनहुषो नरेन्द्रः। द्विषां यदीयाङ्गिनखा नतानां नृपत्वदीक्षामुकुटत्वमीयुः ॥ ६८ ॥ यद्दानगानव्यसनैकतानस्वीरुभावाश्रुजलौघयोगात् । शङ्के पशुप्रस्तरपादपानामप्यद्भुताभूदिवि दानबुद्धिः ॥ ६९॥ १. 'दिक्पालक' ख. २. 'पत्नी' क. ३. 'स्वर्भानवीशः' ग, ४. 'आविरासीत्' ख-ग. आयुरिति नृपस्य नाम. ५. 'वासवोऽपि' ख. ६. 'तत:' ख.७. 'श्रीनघुषो' क. ८. 'यदीयांति' क-ख.