SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ४विराटपर्व-१सर्गः] बालभारतम् । सामुद्रिकोक्तैरखिलैः प्रधानस्त्रीलक्षणैर्लक्षितमूर्तिमब्धिः। चक्रे खलु त्वां प्रतिकल्पलक्ष्मीशिल्पादनल्पाभ्यसनो मनोज्ञाम् ॥२६॥ अल्पप्रभाणां प्रभवत्प्रभौघमयोग्यमुच्चैर्मणिमण्डनानाम् । वदत्यलंकारमनस्तयालंकारस्तवेनैव तवाङ्गमेतत् ॥ २७ ॥ त्वां वीक्ष्य पुंस्त्वं मनसा श्रयन्ति स्त्रियोऽपि तध्यानतयैव देवी । शक्तः स्वयं विष्णुरभून्न लेभे त्वद्भर्तृतां तु व नु भाग्यमीदृक् ॥२८॥ न पापवृत्त्यै खलु रूपमीदृग्रूपास्ति तन्नूनमनूनशीला । ततः कथं स्थास्यसि भर्तृहीना श्रीमत्तमद्भर्तरि मद्गृहेऽस्मिन् ॥ २९ ॥ गन्धर्वदेवा नृपपत्नि पञ्च रक्षन्त्यलक्ष्याः पतयोऽन्वहं माम् । क्लिभाति तत्कोऽपि न तेषु सत्सु भास्वत्करेष्वम्बुजिनीमिवेन्दुः ॥३०॥ इतीरितोक्ति नरपालपत्नी तां मालिनीति प्रथिताभिधानाम् । चकार गन्धाधिकृतां कृतांहिप्रक्षालनोच्छिष्टनिषेधबन्धाम् ॥ ३१ ॥ (युग्मम्) तत्रागतोऽन्येचुरुदीर्णतन्तिपालाभिधानो नैकुलाग्रजन्मा । परीक्ष्य दक्षो वृषलक्षणेषु क्षोणीभुजाकारि वृषाधिकारी ॥ ३२ ॥ आबद्धवेणिधृतकञ्चुकी स्त्रीजनोचितालंकरणः किरीटी । अन्येाराच्छाद्य किरीटमागाद्विराटसंसद्भुवि षण्ढवेषः ॥ ३३ ॥ बृहन्नडोऽस्मीति वदन्धुलोकगन्धर्वमैत्र्याप्ततदीयशिक्षः । मत्स्याधिनाथेन कृतः सुतायाः संगीतशिक्षागुरुरुत्तरायाः ॥ ३४ ॥ तमेत्य भूपं नकुलस्तुरंगकुलस्य तत्त्वे कॅलिलावबोधः । अवाप वाहाधिकृति रथानां बन्धे सुधीर्घन्थिकनामधेयः ॥ ३५ ॥ इत्येषु गुप्तेषु सुखं स्थितेषु गतेषु मासेषु चतुर्मितेषु । दिग्भ्योऽखिलाभ्यः पुरि तत्र यात्रामहोत्सवे मल्लभटाः समीयुः ॥३६॥ भटः प्रतापार्कयशःशशाङ्कगुणौघनक्षत्रपिधानहेतुः । जीमूत इत्यूर्जितगर्जितश्रीमल्लाधिपस्तेषु समुल्ललास ॥ ३७॥ १. 'श्रमा' ख. २. 'यतोऽन्याम्' ख. ३. 'तन्त्रपाला' क-ख. ४.सहदेवः. ५. 'कृतभावबोधः' ख. ६. 'शशाङ्को' ग. ७. 'समुल्ललाप' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy