SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। चित्रसेनं गदाचित्रगति मित्रमथार्जुनः । पुष्पश्लक्ष्णैरपि शरैश्चक्रे काम इवाकुलम् ॥ ५५ ॥ ऊचेऽथ चित्रसेनस्तं पार्थ स्वार्थेऽपि मा मुहः । हन्त कर्षति हन्तव्यं सर्प कः पङ्कतः कृती ॥ १६ ॥ श्रीमानपश्रियो युष्मान्यकर्तुं रिपुरापतन् । मया शक्राज्ञया जहे तन्मुक्त्यै किमु ताम्यसि ॥ १७ ॥ किं च युष्मासु यन्मूलः प्रतिकूलत्वपादपः । नालाभिः स तदास्माभिः कर्णस्तूर्ण पलायितः ॥ ५८ ॥ पार्थोऽप्यूचे जितं नान्यैः सहन्तेऽरिं जिगीषवः । निजं भोजनमुच्छिष्टीकृतमन्यैः क्षमेत कः ॥ ५९॥ परस्परापराधेषु वयं पञ्चशतं च ते । अपरैः परिभूतासु प्रयामः कागमेकताम् ॥ ६० ॥ किं वा बहूक्तिभङ्गीभिरङ्गीकृतमिदं मया । राज्ञः कृपापयोराशेराज्ञया तद्विमोचनम् ॥ ६१ ॥ मुक्तोऽथ चित्रसेनेन यज्ञोौ सानुजो नृपः । नतास्यो मयि तिष्ठेति त्रपामनुनयन्निव ॥ १२ ॥ द्यां गते चित्रसेनेऽथ वीरान्पार्थहतान्हरिः । अजीजिवद्दवप्लुष्टानिव वृष्ट्यमृतं तरून् ॥ १३ ॥ वत्स नेदृक्पुनः कृत्यमित्युक्तो धर्मसूनुना । दुर्योधनो ह्रिया दीर्यमाणहृच्चलितस्ततः ॥ ६४ ॥ - द्वेषिभिर्मुञ्चितोऽस्मीति मानी मृत्यून्मुखः पथि । स्थितोऽसौ निर्भरं दर्भास्तरणेऽस्तरणेप्सितः ॥ ६५ ॥ कुतोऽप्यागत्य विज्ञातवृत्तेनादित्यसूनुना । दुःशासनशकुन्याद्यैर्बोधितोऽपि स नोत्थितः ॥ ६६ ॥ कृत्यया हारयित्वाथ निशितं निशितौजसः । जगदुर्जगदुन्मादभेदिनः श्वभ्रदानवाः ॥ ६७ ॥ १. 'निर्वृष्टयेवाम्बुदस्तरून्' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy