________________
काव्यमाला।
उष्णांशुरासन्नचरस्य शश्वद्यस्येव सेवातिशयेन तुष्टः । स्वलोककोकाजरिपोरपीन्दोः कलां पुनर्वृद्धिकलां ददाति ॥ ९ ॥ मदान्धर्गन्धेभमरालबालसमानयानेन विभासमानः । स्वेच्छाविलासैकरसः प्रसपत्कंदर्पदर्पव्ययकारिकान्तिः ॥ १० ॥ समं स मित्रै समदः कदाचिच्चचाल चूलासु हिमाचलस्य । नेत्रं विचित्रासु वनावलीषु रोलम्बलोलं बहुधा दधानः ॥ ११ ॥ (युग्मम्) एकामयं कामपुरं कुरङ्गदृशं दृशोः पुण्यसुधानिधानम् । एकाकिनीमत्र वनीषु चित्रक्रमं भ्रमन्ती सहसा ददर्श ॥ १२ ॥ लीलावलोकक्षणदूषणीयमपीक्षणं मुक्तनिमेषमेषः । तदा तदालोकनकौतुकेन बहुकृतात्मा बहु मन्यते स्म ॥ १३ ॥ तस्याः पिबन्नास्यसुधांशुधामसुधां दृशैवोत्पलिनीपुटेन । जगाम सौहित्यमसौ न सद्यश्चकार कम्पं शिरसस्तथापि ॥ १४ ॥ तदङ्गसौभाग्यविलोकभाग्यमहोदयानन्दनिलीननेत्रः । स्मरस्मयस्मेरमथायमित्थमचिन्तयच्चेतसि चन्द्रसूनुः ॥ १५ ॥ क संभवोऽस्या भुवि भोगिनीनां न स्यादिति श्रीविषदिग्धभासाम् । दृष्टैव सृष्टिः सुरसुन्दरीणां तुरीयमास्ते न जगत्कुतोऽपि ॥ १६ ॥ देवस्य पद्मप्रभवस्य पद्मनाभस्य वा देहविभागहीम् । असूत गौरी गिरिराजपत्नी मेना किमेनामपरामिहैव ॥ १७ ॥ विरश्चिरस्या नितमाममान्तमङ्गेषु शृङ्गाररसं सुकेश्याः । स्निग्धोल्लसकुन्तलकैतवेन निधाय मूर्ध्नि स्तबकीचकार ॥ १८ ॥ अस्मिन्नमुष्या जगदयकृष्णजयेन लक्ष्मीमभिसूचयन्ती । चकास्ति विस्तारिणि केशहस्ते सीमन्तवेषादियमूर्ध्वरेखा ॥ १९ ॥ विधोः कलैका हरमूर्ध्नि भालमस्या वितेने विधिरेकया च । इति द्वितीयादिनिशासु दृश्या वृद्धौ कलास्तस्य चतुर्दशैव ॥ २० ॥ १. 'गन्धेन' ग. २. 'चूडासु' क-ख. ३. 'स्मयत्' ग. ४. 'दृष्दैव' क-ग. ५. 'असौ' क-ग. ६. 'अस्यातितमां' ग. ७. 'विधाय' ख.