SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ___ १९७ ३वनपर्व-३सर्गः] बालभारतम् । तासु प्रतिध्वनत्कम्बुध्वानचूलासु बिम्बितः । प्रीतो भीमप्रियादेशात्कोटिमूर्तिरिवाभवत् ॥ ९७ ॥ हनूमन्नादमिश्रेण सिंहनादेन मोहयन् । गन्धर्वान्पुष्पपति तां सोऽग्रहीद्गन्धमादनात् ॥ ९८ ॥ गन्धमादनवनाधिपालकः कोपमाप्य मणिमान्महाबलः । भीमदक्षिणकरव्यथाकरक्षिप्तशक्तिरमरैरनूयत ॥ ९९ ॥ खव्यथाहतरुचेव बाहुना दक्षिणेन हेठदक्षिणेन सः । चित्रगुप्तकरमार्जिताभिधं तं व्यधादथ समीरनन्दनः ॥ १०० ॥ आर्टिषेणमुनिसद्मनि कृष्णां न्यस्य बन्धुभिरसावथ वत्रे । आययौ हतपलादकुलोक्तिकोधनः स धनदः प्रधनाय ॥ १०१ ॥ प्रेक्ष्य पाण्डवमपोह्य चें रोषं गुह्यकाधिपतिरेतदवोचत् । पुण्यमस्ति मयि नूनमुपेतो यत्स्वयं त्वमिह धर्मतनूजः ॥ १०२ ॥ भूचक्रशक्र मम केलिबलान्यमूनि नित्यं कृतार्थय यथासुखखेलनेन । अत्रैव ते निवसतो मधुसेकमेक मासेन दास्यति दृशोस्त्रिदशेन्द्रसूनुः ॥ १०३ ॥ इत्युक्त्वा स्वपदं गते सति धनाधीशे धराधीश्वरो . भीमं वीररसैकनिर्मितमिवाश्लिष्य प्रशान्ति नयन् । संप्राप्तः पुनराष्टिषेणसविधेर्मासावधिं तन्मय ध्यानोऽयं निरवाहयद्धरिसुतप्रेक्षाक्षणोत्कण्ठितः ॥ १०४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्र विरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आरण्यके पर्वणि हिमवदधिरोहणो नाम द्वितीयः सर्गः । तृतीयः सर्गः। सूत्रधार इव मुक्तिपुरैकद्वारभारतकृतौ कृतकृत्यः । श्रेयसेऽस्तु स मुनिर्महनीये स्वात्मधामनि सुखेन निषण्णः ॥ १ ॥ १. हितरुषेव' ख-ग. २. 'बहुदाक्षिणेन' क-ख.३. 'क्रोधतः' ग. ४. 'विरोध'ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy