SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८४ काव्यमाला । अत्राश्रमं पश्य कहोडजाष्टावक्रस्य यो गर्भगतोऽपि पैत्र्यम् । सर्वत्रियामाध्ययनं निषेधन्वक्रत्वमापाथ पितुः प्रकोपात् ॥ ७६ ॥ बन्दीकृतं स्वं जनकं निशम्य बालोऽपि वादे मिथिलेशयज्ञे । प्रविश्य यज्ञायतनं प्रवादैर्बन्दि निजग्राह विवाददक्षम् ॥ ७७ ॥ अथाश्रमं पुण्यतमं प्रपश्य कौन्तेय रैम्यस्य सहानुजश्च । पुरा भरद्वाजसुतं यवक्रीं ज्ञात्वामरत्वं भवितुं तपःस्थम् ॥ ७८ ॥ शकस्त देत्य द्विजवेषधारी चिक्षेप रेणुं सुरनिम्नगायाम् । किमेतदित्यालपतं (?) महर्षि सेतुं विधे (घा) मीति जगाद वाचम् ॥ ७९ ॥ (युग्मम्) नैषा मनीषा तव विप्र साध्वी प्राहेतिवाचि स्म मुनौ सुरेशः । तथैव जानीह्यमरत्ववाञ्छां वरानथोऽन्यस्त्वमतो वृणीष्व ॥ ८० ॥ कामान्बहून्वासवतोऽभिगम्य निवेदयामास पितुः पुरस्तात् । रैम्याच्च पित्राभिहितो यवक्री शङ्कयं सदा वत्स महर्षितोऽस्मात् ॥ ८१ ॥ अथैकदा रैम्यवधूं यवकीरधर्षयत्कामवशंवदात्मा । कृत्या प्रयुक्तार्थविदा जवान रैम्येन नासादितरक्षणं तम् ॥ ८२ ॥ ज्ञात्वा भरद्वाजमुनिः सुतान्तं रैम्यं शशापाथ विवेश वह्निम् । परावसू रैभ्यसुतो गृहेऽगाज्जघान तातं मृगधीर्निशान्ते ॥ ८३ ॥ अर्चावसुं भ्रातरमाह कष्टी सुद्युम्नभूपस्य मखस्थमेत्य । तातान्तकोऽहं मुनिशापनुन्नो जातस्त्वयाघाच्च विमोचनीयः ॥ ८४ ॥ ज्येष्ठं पदे स्वे विनिवेश्य तीर्थस्नानैर्गताघोऽग्रजमाचकार । भूयो मखक्ष्मागत एव विप्रैर्भ्रात्रा निषिद्धो गुरुहेत्युदीर्य ॥ ८५ ॥ अचीवसुर्भ्रातुरधं प्रजल्पन्वरैः सुरेन्द्रादिभिरचितोऽसौ । वत्रे भरद्वाजऋषेः स सूनोः पितुश्च रैभ्यस्य च जीवितव्यम् ॥ ८६ ॥ अर्चावसोः पुण्यचयेन जाता लब्धासवोऽमी मुनयस्त्रयोऽत्र । रैम्यालये तो जपदानहोमैर्जनो जनुस्थं कलुषं जहाति ॥ ८७ ॥ निकेतनं पश्यत कापिलेयं यतो निदग्धाः सगरस्य पुत्राः । गङ्गां समानीय भगीरथेन वंश्येन नीता हरिपादपद्मम् ॥ ८८ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy