SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वीरवादितमङ्गल्यकम्बूनां निनदैस्तदा । मयान्यैरपि भूपालै लैः पतितं भुवि ॥ ८१ ॥ कृष्णपाण्डवशैनेयधृष्टद्युम्नैरमूच्छितैः। हसितोऽहं वजन्मोहं यत्तैस्तन्नैति विस्मृतिम् ॥ ८२ ॥ आसीत्कृष्णार्चनात्पुष्पवृष्टिर्या नकुलाग्रजे । सा मां दुनोति चेदीन्द्रमृत्यूत्पातोडुपातवत् ॥ ८३ ॥ वाप्यन्तः पतितं कृष्णा यन्मां स्त्रीभिः सदाहसत् । . स्खलत्यद्यापि तत्तात चित्ते निशितशल्यवत् ॥ ८४ ॥ इत्यादिस्मरणोत्पन्नचिन्ताभारभियेव मे । स्थितिमेकत्र कुत्रापि स्थाने न कुरुते मनः ॥ ८५ ॥ अपूर्यमाणवाञ्छस्य तादृक्परिभवोदधेः । मृत्युरेवाद्य मे श्लाघ्यो न तु दुःखविडम्बनम् ॥ ८६ ॥ इत्यवेत्य व्यथां सूनोर्वाचमूचेऽम्बिकासुतः । वत्स कापुरुषस्यैव वैराग्याय परर्धयः ॥ ७॥ पुरीं कुरु नयारम्भैजृम्भमाणश्रियं स्वयम् । सभां तादृक्प्रभां नानारत्नैर्यत्नेन कारय ॥ ८ ॥ गौतमाङ्गपतिद्रोणद्रौणिभिः ककुभो जय । सप्ततन्तुं कुरुवृतः सोदरै राजसूयवत् ॥ ८९ ॥ वत्स निर्वेदभूर्मा भूः कीर्तिमर्जय विक्रमात् । त्वज्ज्येष्ठो यत्पृथासूनुः श्रीमान्सोऽप्युत्सवस्तव ॥ ९ ॥ अथाकिरद्गिरं दैन्यच्छन्नक्रोधां सुयोधनः । सा श्रीः पुरे चिरेण स्यात्प्रतिभूः कोऽस्ति जीविते ॥ ९१ ॥ सभा क भाविनी तात तादृङ्मनुजकर्तृका । पाण्डवैः पीतसर्वस्वाः कः स्वार्थों जयतां दिशः ॥ ९२ ॥ राजसूयं विना न स्यां सम्राट् किं सप्ततन्तुना । लज्जे तद्विक्रमार्तासु संक्रामन्राजराजिषु ॥ ९३ ॥ १. 'दये ख. २ 'त्वं' ख. ३ 'सभासु' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy