________________
काव्यमाला।
मुक्ताफलजुषो हीरानीरवाहद्युतो ददौ । हसतोऽन्यानि रत्नानि नूनं सूर्पारपार्थिवः ॥ १६ ॥ 'किरिदंष्ट्राकरिशिरोवेणुमुक्तास्थलत्रयीः। ददुस्त्रिविधवीरश्रीलीलाशैलानिवाद्रिपाः ॥ १७ ॥ मुक्ताभरणसश्रीकान्पारसीकाधिपो हयान् । ददौ स्वविषयस्थस्य तरङ्गानिव तोयधेः ॥ ५८ ॥ चामरौषधिकस्तूरीमुख्यैः किमु वयं यदि । हीरोनिति क्रुधा रक्तान्हिमाद्रिसदना ददुः ॥ ५९ ॥ हेमाभश्यामहीरालिमालिनो ददतुर्द्विपान् । कॅलिङ्गपुण्ड्को जातानभितः काम्यकं सरः ॥ ६० ॥ कौशलेशः शिरीषाभान्नातिपैतान्मतङ्गपः । वेणातीरनृपः शुभ्राञ्शोणान्सौराष्ट्रभूपतिः ॥ ६१ ॥ हीरानढोकयन्नेते विद्योतद्योतिताम्बरान् । भक्ता विभूषणानीव स्वस्ववामभ्रुवां भुवाम् ॥ १२ ॥
(युग्मम्) व्यतरन्नितरेऽप्युर्वीभुजः सारं निजश्रियाम् । एतादृशमखप्रेक्षा क्लृप्तवत्क्लप्तभक्तयः ॥ ६३ ॥ हेमकक्षातडित्वन्तोऽर्जुनप्रतिलताम्बुदाः । चतुर्दश सहस्राणि हरिणा करिणोऽर्पिताः॥ ६४ ॥ अदाच्चित्ररथः शक्रसुहृद्गन्धर्वनायकः । जगन्मनस्त्वराभ्यासगुरुं हयचतुःशतीम् ॥ ६५ ॥ अयं महाप्रभावानि प्रभावन्ति सहस्रशः । अहीन्द्रमौलिजीमूतगर्भमुक्ताफलान्यदात् ॥ ६६ ॥ विततार त्वरातोरांस्तुम्बरुस्तुरगाशतम् । समीरोऽपि करोत्येव यदारोहस्पृहां गतौ ॥ १७ ॥
पृथिव्यामुदयास्ताद्विमुख्यदिक्पर्वतान्तरे। १. 'करि' ग. २-३. 'हारा' क. ४. 'कालिङ्गपौण्डूको' ख-ग. ५. 'युक्तां' ख.