________________
२ सभापर्व - ४ सर्गः ]
बालभारतम् ।
नूयमानमहिमांशुदुःसहं हर्षिभिः सुरमहर्षिभिर्महः । सात्वतीसुतकबन्धतोऽविशत्कैशवे वपुषि वीक्षितं न कैः ॥ ८२ ॥ संप्रधार्य निजमातृबान्धवीनन्दनस्य दहनक्रियां कृती । धृष्टकेतुमभिषिच्य तत्सुतं तत्पदेऽथ सैदमानयन्नृपः ॥ ८३ ॥ इत्थं मुरारिपरिपालितपूर्णयज्ञः
साम्राज्यमाप्य विरराज स राजराजः । पूर्ण यशोमयपयः प्रचयैश्व चक्रे
यज्ञान्तपूर्तमिव शाश्वतमन्तरिक्षम् ॥ ८४ ॥ जगत्रितयपूजितोज्ज्वलचरित्रभाजा स्वयं
१९९
नृपेण परिपूजिता मुदमुदित्वरीं बिभ्रतः । स्मितैरनुगता वृकोदरकिरीटिमाद्रीसुतै
स्ततो निजनिजं पदं सपदि विश्ववीरा ययुः ॥ ८५ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के सभापर्वणि राजसूयवर्णनो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः । ज्ञानप्रदीपपात्राणां सर्वेषामुपरि स्फुरन् । पायाद्वैपायनो विश्वजनमञ्जनमञ्जुलः ॥ १ ॥ अथेन्द्रप्रस्थसौन्दर्य पश्यन्दुर्योधनोऽशुचत् । पुरंदरपुरी जैत्रख पुरीचारुतामदम् ॥ २ ॥ कदापि कौतुकाविष्टः प्रविष्टस्तामसौ सभाम् । द्रष्टुं ग्रामटिको राजधानीमिव ससंभ्रमः ॥ ३ ॥ स्फाटिकोर्व्यामसौ चीरमुत्क्षिपत्नीरसंभ्रमात् । रसादहासि दासेरैर्विलक्षवदनः क्षणम् ॥ ४ ॥ पद्मरागमयीं पश्यन्नन्तरापद्मिनीमयम् ।
आकाशभूमितर्केण लीलावापीजलेऽपतत् ॥ ५ ॥
३.
१. 'स्तूयमान' ख. २. 'सान्ता अप्यदन्ताः' इत्यङ्गीकृत्येदम्. 'स दयां नय' ख. ‘ग्रामणिको’क. ४. ‘स पराग'क. ५. 'मयीम्' क . ६.' अर्काश्मभवि' ख; 'आकाशभूवि' ग.