________________
.११२
काव्यमाला।
मध्येबन्धुप्रथितविजयस्तम्भवेदीचतुष्कं ___ दीप्ते तेजःशिखिनि विधिना वर्तयन्मण्डलानि । यज्ञप्रेप्सुः प्रसृमरयशश्चन्दनस्पन्दशुभ्रा__ मित्थं पृथ्वीं सुकृततनयः पर्यणैषीन्मनीषी ॥ १५२ ॥ अथामी सामीरिघुपतिसुतनासत्यतनुजा
जगजित्वोपेताः सुकृतसुतमानम्य मुदितम् । नगर्याः पर्यन्तक्षितिषु निखिलाशाजयमय
श्रियां लीलाशैलानिव कनककूटानघटयन् ॥ १५३ ॥ भ्रष्टस्पष्टापरनरपतिश्रेणिशुभ्रातपत्र
श्छत्रं हैमं जगति सकले लालयन्नेकमेव । ताराभारव्यपगमभवद्वैभवो भानुबिम्ब
भ्राजी भूमि दिवस इव स द्योतयामास वीरः ॥ १५४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के सभापर्वणि सर्वदिग्विजयो नाम द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः। अस्तु वस्तुषु पराशरात्मजज्ञानदुग्धजलधिः स शुद्धये । नीयते बत यदेकबिन्दुना भारतेन विलयं भवानलः ॥ १ ॥ सोदरैरथ वृकोदरादिभिस्तैरधिष्ठितजयो युधिष्ठिरः । आदधौ वशगदिक्चतुष्टयस्तुष्टये मखभुजां मखोद्यमम् ॥ २ ॥ एष एव समयः समुन्नतिं यावदापतति तावदापतत् । । श्रीपुराणपुरुषः पुरः पुरीभर्तुरस्य चतुरः क्रतुक्रमे ॥ ३ ॥ स्फाटिके सदसि संनिवेश्य तं क्षीरनीरधिनिवेशविस्मरम् । विश्वपूज्यमभिपूज्य चावदत्पुङ्गवः क्रतुकृतां कृताञ्जलिः ॥ ४ ॥ त्वत्प्रसादमदसीमया मया निर्मितं जगदैशेषमप्यदः । तामसं सृजति दिक्षु भङ्गुरं पङ्गुरप्यरुणसेवयारुणः ॥ ५ ॥ तत्क्षणं कलुषितात्मनां रणे भूभृतामपहताः प्रभा इव ।
मान्ति कान्तिसमदा मदालये रुक्मिणीवर न रुक्मपर्वताः ॥ ६ ॥ १. 'त्मजो' क. २. 'चतुष्टये तुष्टये' ख. ३. 'दजेय ख-ग.