________________
१०८
काव्यमाला।
उत्तरीयहृतिलज्जितयान्यः सुभ्रुवा दृशि हतोऽजदलेन । अश्रुतेरितपरागविविक्तालोकनश्च सहसा परिरब्धः ॥ १२ ॥ प्रेमकोमलरुषा परिरम्भे ताडितः पुलकितेन करेण । वीक्षितो भृकुटिभिश्च नवाश्रुस्निग्धनेत्रगतिभिः प्रिययान्यः ॥ ५३॥ अङ्गकैरपुलकैः परिरेभे मानिनी सपदि कंचन दक्षा । मर्मवेदिनममुं तु समन्तुं व्यक्तसीत्कृतिरसैव चुचुम्ब ॥ १४ ॥ स्यूतयोः स्मरशिलीमुखमालासूचिकानिचितसंचरणेन । विद्रुताद्भुतरुषां द्रुतमासीदैक्यमेव मनसोर्ननु यूनाम् ॥ ५५ ॥ रागिणामथ मिथःपतितानि स्वैरमाननसुधासरसीषु । संमदाश्रुसुधया स्नपितानि क्रोधतापममुचन्नयनानि ॥ १६ ॥ स्तम्भकम्पगुणजूंषि वपूंषि स्वेदबिन्दुकलितानि च यूनाम् । पुष्पितद्रुमलतावनलक्ष्मीमीयुरायुधकृते कुसुमेषोः ॥ १७ ॥ मङ्ख दंपतिवपूंषि तदात्वस्फायमानपुलकैः श्वसितानि । गौरवादिव परस्परमभ्युत्थानकर्म विदधुः परिरब्धुम् ॥ ५८ ॥ मन्मथार्तिषु ततासु विवर्णमेवमेव मिथुनानि मिथोऽङ्गम् । माधुरीविरहितं स्वरभेदाचाटु च प्रियकृदेव वितेनुः ॥ ५९ ॥ नष्टसंज्ञमनसो दयितस्य प्रेयसीकुचशिखासु विलासि । लब्धसङ्गमिव पाणिसरोजं मन्दमन्दमलसत्तदधोऽधः ॥ ६ ॥ विस्तृते प्रियकरे खलु तारे कान्तया प्रणयमग्नहृदैव। . मुक्तमाशु समयैकविदैव स्रस्तनीवि वसनं जघनेन ॥ ६१ ॥ कान्तहृन्निबिडमग्नकुचानामुच्छृसत्पुलकपूरितसंधिः । भ्रष्टहारवलयः परिरम्भो रागिणां तदनु निर्विवरोऽभूत् ॥ ६२ ॥ तादृशोग्रपरिरम्भनिरोधाज्जीवितव्यमपि विह्वलमन्तः । सुस्थितं प्रणयिनं व्यधुराशु स्वादिताधरसुधारसधाराः ॥ ६३ ॥ लोचनान्यपि मुखेन्दुमरीचिं श्वाससौरभभरानपि नासाः। आननान्यपि पिबन्त्यधरोष्ठं रागवृद्धिमसृजन्मिथुनानाम् ॥ ६४ ॥