SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ९ सर्गः ] बालभारतम् । काचिदेत्य परिरम्भिणि प्रिये मानिनी प्रसृतपाणिनीरजा । कोपनैव लसदश्रुकम्पना स्पष्टतां न खलु मानमानयत् ॥ १०० ॥ कापि चाटु परिरम्भणैः प्रियं छेकमेकनिपुणापि नापृणोत् । कोपगोपनकलासु कृत्रिमं भावमक्षिणि विधातुमक्षमा ॥ १०१ ॥ संमुखोत्थितिकृतो नतभ्रुवः शुभ्रभासि मनसि स्मरः स्फुरन् । अग्रमागतवतो हृदीशितुर्देहविम्बितमिव व्यराजत ॥ १०२ ॥ तथा स्वयं प्राणसमे समागते पुरः परस्याः प्रससार लोचनम् । कुशेशयं कर्णवतंसितं यथास्मितं तदेकावयवच्छविं दधौ ॥ १०३ ॥ प्रिये समायाति समुत्सुकायाः कस्याश्चिदभ्युत्थितिभासुरायाः । मुदेव सांराविणमङ्गकानि विभूषणानां रणितेन तेनुः ॥ १०४ ॥ आगसां निधिरधिष्ठितमानं कान्तयावगणितो वलमानः । यासि तां पुनरिति द्रुतमेकः कृष्टमूर्धजमपात्यत तल्पे ॥ १०५ ॥ नयनं प्लुतमश्रुवारिभिर्बत सादेन शरीरसंभ्रमः । रसदर्शनसंमुखोत्थितीर्मनसैव व्यदधप्रिये स्त्रियः ॥ १०६॥ एकासनेषु विविशुः सुदृशः प्रियैस्ताः पर्यस्तमानमुपमानवियोगरम्याः । एतानि वीक्ष्य मिथुनानि रतिप्रदत्त - नेत्रोऽजनि स्मरविकारपरः स्मरोऽपि ॥ १४७ ॥ चञ्चच्चन्द्ररुचिप्रपञ्चविगलन्मानान्धकारश्रियः साटोपस्मरवीरमार्गणगणस्त्रस्तत्रपासंपदः । १०३ एवं दंपतयस्तदा रतरसप्रारम्भसंरम्भित प्रागल्भ्याय मदाय मध्यरसनस्वेच्छाभिरुत्सङ्गिताः ॥ १०८ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि चन्द्रोदयवर्णनो नाम नवमः सर्गः ॥ १. छेको विदग्धः २. 'बिम्बनम्' इति शोभनः पाठः .
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy