________________
'भवस्याभूद्भाले हिमकरकला गिरिसुता
ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रतिकृतिः । कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो
धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥' ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा-'मशकगलकरन्ध्र हस्तियूथं प्रविष्टम् ।' अमरेण पुपूरे
'तटविपिनविहारोच्छृङ्खलं यत्र यादो
मशकगलकरन्ध्र हस्तियूथं प्रविष्टम् । सत्यं ब्रुवे भवतु मा क्षतिरत्र काचिद्भूत्वा खलप्रकृतिनापि मयातिमात्रम् । मन्त्री समे च विषमे च परीक्षितोऽसौ दृष्टं न दुष्टमिह किंचन सच्चरित्रे ॥ ५९॥
अयमनुदिनदानोत्कर्षितप्राना(ण)पर्ष
त्परि[चरित]चरित्रः स्वस्तिमानस्तु मन्त्री। तुहिनकरसमानयेस्य कीर्तिप्रतानै__रजनिषत रजन्यः प्राप्तराकाविपाकाः ।। ६० ॥ लभन्ते लोकतः पापाः शापानन्ये नियोगिनः ।। अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥ ६१॥ त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया
प्रजानामानायः सपदि खलु येभ्यः प्रपतति । तदित्थं सुस्थानां [चकित]चकितं क्वापि वसतां
सतां संप्रत्येकः सचिवशिवतातिर्भुवि भवान् ॥ ६२ ॥ अर्थिदानदलितार्थिदुस्थितिं त्वां विना विनयनम्र संप्रति । मृज्यते जगति केनचित्सतां वस्तुपाल न कपालदुलिपिः ॥ ६३ ॥ गोमयरसानुलिप्ते कीर्तिसुधाधवलिते च भवनगृहे । श्रीवस्तुपाल भवतश्चकास्ति चित्रं चरित्रमिह ॥ ६४ ॥ पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता .
गङ्गावीचिभिरचिता परिचिता दिग्दन्तिदन्तांशुभिः । कपूरैः परिशीलिता मलयजैरावर्जिता मण्डिता
डिण्डीरस्तबकैर्बकैरनुसृता मन्त्रीश कीर्तिस्तव ॥ ६५॥ प्रवर्तमानेऽत्र कवित्वसत्रे सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमस्त सौवस्तिको गुर्जरनिर्जराणाम् ॥ ६६ ॥] कुमारपुत्रेण कुमारमातुः काव्यं तदेतज्जगदेकदेव्याः ।
श्रुतिस्मृतिव्याकृतियज्ञविद्याविशारदेन क्रियते स्म तेन ॥ ६७ ॥ इति गुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः । इति.