________________
342
संदर्भ
1. Monier williams, A Sanskrit English Dictionary, pp. 834-35
2. राजवार्तिक 1.4.3.29.9
3. निःशेषकर्मनिर्मोक्षो मोक्षोऽनन्तसुखात्मकः ।
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
4. दशाश्रुत स्कन्ध, 5.12
5. बन्धहेत्वभाव निर्जराभ्याम् कृत्स्नकर्म विप्रमोक्षो मोक्षः
6. भ. आ. 38.134.18
7. द्रव्य संग्रह 37.154
8. जै. सि.को. ( भा. 3) पृ. 332
.....
9. योगसार प्राभृत, 7.28-29
10. आत्मबन्धयोर्द्विधाकरणं मोक्षः ।
11. निरस्तद्रव्यभाबन्धाः मुक्ताः ।
12. शुद्ध चेतनात्मका मुक्ता केवल ज्ञान दर्शनोपयोगलक्षणामुक्ताः । - पंचास्तिकाय तात्पर्यवृत्ति 109.174.13
13. त्रयोदशास्य प्रक्षीणाः कर्माशाश्चरमे क्षणे । द्वासप्ततिरूपान्ते स्युरयोगपरमेष्ठिनः ।।
निर्लेपो निष्कलः शुद्धो निर्व्याबाधो निरामयः । सूक्ष्मोऽव्यक्तस्तथाव्यक्तो मुक्तो लोकान्समावसन् ।। ऊर्ध्वव्रज्यास्वभावत्वात् समयेनैव नीरजाः । लोकान्तं प्राप्य शुद्धात्मा सिद्धश्चूड़ामणीयते ।। 14. समाधि शतक 6
15. कृतार्था निष्ठिताः सिद्धाः कृतकृत्या निरामयाः । सूक्ष्मा निरञ्जनाश्चेति पर्यायाः सिद्धिमापुषाम् ।।
18. अथवा पुरुषार्थस्य परां काष्टामधिष्ठितः ।
परमेष्ठी जिनो ध्येयो निष्ठितार्थो निरञ्जनः ।।
19. आ. पु. 21.115-121 20. औप. सू. 154
आ.पु. 24.116
स हि कर्ममलापायात् शुद्धिमात्यन्तिकीं श्रितः । सिद्धो निरामयो ध्येयो ध्यातॄणां भावसिद्धये ।।
त. सू. 10.2-3
समयसार, 288 रा.वा. 2.10.2
16. जातिजरामरणभया संयोगवियोगदुःखसंज्ञाः ।
रोगादिकाश्च यस्यां न सन्ति सा भवति सिद्धगतिः ।। - गो.सा. ( जी. का.) गा. 152
17. नि. सा. 178-181
आ. पु. 21.198-200,
आ.पु. 21.206
आ. पु. 21.112-113