SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 290 312. भवेत् संरक्षणानन्दः स्मृतिरर्थार्जनादिषु ।। 313. बाह्यं तु लिङ्गमस्याहुभ्रूभङ्ग मुखविक्रियाम् । प्रस्वेदमङ्गकं पञ्च नेत्रयोश्चातिताम्रताम् ।। 314. हिंसानन्दमृषानन्दस्तेयसंरक्षणात्मकम्। जैन दर्शन के परिप्रेक्ष्य में आदिपुराण आ. पु. 21.51 षष्ठात्तु तद्गुणस्थानात् प्राक् पञ्चगुणभूमिकम् ।। प्रकृष्टतरदुर्लेश्यात्रयोपोद्बलवृंहितम्। अन्तर्मुहूर्तकालोत्थं पूर्ववद्भाव इष्यते ।। 315. अनानृशंस्यं हिंसोपकरणादानतत्कथाः । निसर्गहिंस्त्रता चेति लिङ्गान्यस्य स्मृतानि वै ।। 316. पुरा किलारविन्दाख्यः प्रख्यातः खचराधिपः । रुधिरस्नानरौद्राभिसंधिः श्वाभ्रीं विवेश सः ।। 317. नारकं दुःखमस्याहुः फलं रौद्रस्य दुस्तरम् । 318. हिंसानन्दं समाधाय हिंस्रः प्राणिषु निर्घृणः । हिनस्त्यात्मानमेव प्राक् पश्चाद् हन्यान्न वा परान् ।। 319. सिक्यमत्स्यः किलैकोऽसौ स्वयम्भूरमणाम्बुधौ । महामत्स्यसमान्दोषानवाप स्मृतिदोषतः ।। 320. प्रयत्नेन विनैवैतदसद्ध्या नद्वयं भवेत्। अनादिवासनोद्भूतमतस्तद्विसृजेन्मुनिः ।। 321. तत्रानपेतं यद्धर्मात्तद्ध्यानं धर्म्यमिष्यते । धर्म्या हि वस्तु याथात्म्यमुत्पादादि त्रयात्मकम् ।। 322. आ.पु. 21-133 (टीका) 323. त.सू. 9.29 वि. 324. तदाज्ञापायसंस्थानविपाकविचयात्मकम् । चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः ।। आज्ञज्ञपायविपाकसंस्थानविचयायधर्ममप्रमत्तसंयतस्य । 325. तत्राज्ञेत्यागमः सूक्ष्मविषयः प्रणिगद्यते । दृश्यानुमेयव हि श्रद्धेयांशे गतिः श्रुतेः ।। 326. त.सू. 9.37 (वि.) 327. तापत्रयादिजन्माबिधगतापायविचिन्तनम् । 328. त.सू. 9.37 (वि.) 329. शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवावर्तस्य वैचित्र्यमभिसंदधतो मुनेः || 330. त.सू. 9.37 (वि.) 331. संस्थानविचयं प्राहुर्लोकाकारानुचिन्तनम् । आ. पु. 21.53 आ. पु. 21.43-44 - आ. पु. 21.49 आ. पु. 21.48; 5.92 आ. पु. 21.52 आ. पु. 21.46 (टीका) आ. पु. 21.47 (टीका) आ. पु. 21.54 (टीका) आ. पु. 21.133 आ. पु. 21.134; (वि.) - त. सू. 9.37 (वि.) आ. पु. 21.135-140 आ. पु. 21.141 आ. पु. 21.143-147
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy