SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आदिपुराण में पुण्य - पाप आस्रव संवर, निर्जरा, निर्जरा के हेतु तप ..... 285 215. आ.पु. 7.30 216. अन्तकृत.सू. 8. 9 वि. 217. वही 218. आ. पु. 7.23 19. अन्तकृत सू. 8.3 वि. 220. आ.पु. 7.42; 7.77 221. अन्तकृत. सू. 8.6 222. वही आयम्बिल का अर्थ है स्वाद रहित रूक्ष भोजन ग्रहण करना। (टिप्पणी) 223. अन्तकृत सू. 8.10 224. त.सू. - (के.मु. ) 9.19 (वि.) 225. वही 226. आ.पु. 5.142 (टीका ) 5.226,, 6.57, 10.118; 27. आ.पु. 5.248 228. जै. सि.को. भा. 4, पृ. 381 229. प्रायोपगमनं कृत्वा धीरः स्वपरगोचरान्। - उपकारानसौ नैच्छत् शरीरेऽनिच्छतां गतः ।। (भावार्थ ) 230. वही 231. ततः कालात्यये धीमान् श्रीप्रभादौ समुन्नते । प्रायोपवेशनं कृत्वा शरीराहारमत्यजत् ।। रत्नत्रयमयीं शय्यामधिशय्य तपोनिधिः । प्रायेणोपविशत्यस्मिन्नित्यन्वर्थमापिपत्।। प्रायेणोपगमो यस्मिन् रत्नत्रितयगोचरः । प्रायेणापगमो यस्मिन् दुरितारिकदम्बकान्।। प्रायेणास्माज्जनस्थानादपसृत्य गमोऽटवेः । प्रायोपगमनं तज्ज्ञैर्निरुक्तं श्रमणोत्तमैः ।। 232. ततः कल्याणि कल्याणं गृहाणोपोषितं व्रतम् । जिनेन्द्रगुणसंपत्तिं श्रुतज्ञानमपि क्रमात् ।। कृतानां कर्मणामार्ये सहसा परिपाचनम्। तपोऽनशनमाम्नातं विधियुक्तमुपोषितम्।। 233. तीर्थकृत्त्वस्य पुण्यस्य कारणानीह षोडश । कल्याणान्यत्र पञ्चैव प्रातिहार्याष्टकं तथा ।। 234. अतिशेषाश्चतुस्त्रिशदिमानुद्दिश्य सद्गुणान् । या साऽनुष्ठीयते भव्यैः संपज्जिनगुणादिका । । ( भावार्थ ) आ. पु. 5.234 आ. पु. 11.94-97 आ. पु. 6.141-142 आ. पु. 6.143-144
SR No.022656
Book TitleJain Darshan Ke Pariprekshya Me Aadipuran
Original Sutra AuthorN/A
AuthorSupriya Sadhvi
PublisherBharatiya Vidya Prakashan
Publication Year2010
Total Pages394
LanguageHindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy