________________
150
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
165. जीवा.भि.सू. - (डा. रा.मु.) 3.3.204, पृ. 554 (विवेचन); - आ.पु. 11.146 166. द्विषट्कयोजनैर्लोकप्रान्तमप्राप्य यत्स्थितम्।
सर्वार्थसिद्धिनामाग्रयं विमानं तदनुत्तरम्।। जम्बूद्वीपसमायामविस्तारपरिमण्डलम। त्रिषष्टिपटलप्रान्ते चूडारलमिव स्थितम्।।
-- आ.पु. 11.112113 167. यत्रोत्पन्नवतामाः सर्वे सिद्धयन्त्ययत्नतः। इति सर्वार्थसिद्धयाख्या यद्बिभर्त्यर्थयोगिनाम्।।
- आ.पु. 11.114 168. जै.त.प्र. - (अ.ऋ.जी.) पृ. 111 169. धर्मस्वाख्याततां चेति तत्त्वानुध्यानभावनाः।
लेश्याविशुद्धिमधिकां दधानः शुभभावनः।। द्वितीयवारमारुह्य श्रेणीमुपशमादिकाम्। पृथक्त्वध्यानमापूर्य समाधि परमं श्रितः।। उपशान्तगुणस्थाने कृतप्राणविसर्जनः। सर्वार्थसिद्धिमासाध संप्रापत् सोऽहमिन्द्रताम्।।
- आ.पु. 11.109-111 170. जै.त.प्र. - (अ.ऋ.जी.) प. 112 171. स एष परमानन्दं स्वसाद्भूतं समुद्वहन्। त्रयस्त्रिंशत्पयोराशिप्रमितायुर्महाद्युतिः।।
- आ.पु. 11.145 172. त्रिसहस्राधिक त्रिंशत्सहस्राब्दव्यतिक्रमे। मानसं दिव्यमाहारं स्वसात्कुर्वन् धृतिं दधौ।।
- आ.पु. 11.152