________________
96
जैन दर्शन के परिप्रेक्ष्य में आदिपुराण
149. जै.द. (न्या.वि.श्री.) पृ. 88 150. आ.पु. 44.187;
घातिकर्मत्रय हत्वा सम्प्राप्तनवकेवलः।
सयोगस्थानमाक्रम्य वियोगो वीतकल्मषः।। - आ.पु., 47.248; त.सू. 1.8 वि. 151. त.सू. (के.मु.) 1.8 टीका 152. जै.द. (न्या.वि.श्री) पृ. 84; त.सू. 1.8 वि.
त्रयोदशास्य प्रक्षीणा: कर्माशाश्चरमे क्षणे। द्वासप्ततिरुमान्ते स्युरयोगपरमेष्ठिनः।।
- आ.पु., 21.198 153. जै.द. (न्या.वि.श्री.) पृ. 94; त.सू. 1.8 वि.; आ.पु. 21.198 154. कर्म वि.भा. 5, (दे.मु.) पृ. 199; टिप्पण संख्या-1
(क) कर्म ग्र. (भा.4) पृ. 11 (ख) धवला, 1.1.1.2 (ग) षटखण्ड 13.5.5.38
(घ) यकाभिः यासु वः जीवाः मृग्येत सा मार्गणाः। - गो.सा. (जी.का.) गा. 141 155. तस्येमे मार्गणोपाया गत्यादय उदाहृताः। चतुर्दशगुणस्थानः सोऽत्र मृग्यः सदादिभिः।।
.... आ.पु., 24.94 156. गतीन्द्रिये च कायश्च योगवेदकषायकाः।
ज्ञानसंयमदृग्लेश्या भव्यसम्यक्त्वसञ्जिनः।। सममाहारकण स्युः मार्गणस्थानकानि वै। सोऽन्वेष्य स्तेषु सतसङ्ख्याद्यनुयोगैर्विशेषतः।।
-- आ.पु., 24.95-96 157. गो.सा. (जी.का.) गा. 146 (भावार्थ) 158. गत्युदयजपर्यायः चतुर्गतिगमनस्य हेतुर्वा हि गतिः।
नारकतिर्यग्मानुषदेवगतिरिति च भवेत् चतुर्धा।। - गो.सा. (जी.का.) गा. 146 159. न रमन्ते यतो नित्यं द्रव्ये क्षेत्रे च कालभावे च।
अन्योन्यैश्च यस्मात्तस्मात्ते नारता भणिताः।। - गो.सा.(जी.का.)गा.147भावार्थ 160. तिरोञ्चन्ति कुटिलभावं सुविबृतसंज्ञा निकृष्टमज्ञानाः।
अत्यन्तपापबहुलास्तस्मात्तैरश्चका भणिताः।। -- गो.सा. (जी.का.) गा. 148 161. कर्म. वि. (भा. 5) आ.दे.मु. पृ. 206 162. मन्यन्ते यतो नित्य मनसा निपुणा मनसोत्कटा यस्मात्।
मनूदभवाश्च सर्वे तस्मात्ते मानुषा भणिताः।। - गो.सा. (जी.का.) गा. 149 163. दीव्यन्ति यतो नित्यं गुणैरष्टाभिर्दिव्यभावैः।
भासमानदिव्यकायाः तस्मात्ते वर्णिता देवाः।। --- गो.सा. (जी.का.) गा. 151 164. कर्म. ग्र. (दे.सू.) भा. 4. पृ. 100 165. वही, पृ. 107