SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अथः प्रशस्ति (शार्दूलविक्रीडितम्) पादाङ्गष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः। सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलि: दाढादारितदिव्ययुत्समवतात्-श्री वर्धमानो जिनः॥१॥ (वसंततिलका) श्रीवीर-गौतम-सुधर्मगणेश-जम्बूस्वाम्यादिपट्टधरसूरिगणः पुनातु । श्री हेमचन्द्रयतिचन्द्रजगत्सुचन्द्रश्रीहीरसूरियशसश्च शिवं दिशन्तु ॥२॥ एतन्महर्षिशुचिपट्टपरंपराजान्आनन्दसूरिकमलाभिधसूरिपादान् । संविज्ञसंततिसदीशपादान् प्रणम्य श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ॥३॥ श्रीदानसूरिवरशिष्यमतल्लिका स श्रीप्रेमसूरिरनिशिं शममग्नयोगी सिद्धान्तवारिवरवारिनिधिः पुनातु चारीत्रचन्दनसुगन्धिशरीरशाली ॥४॥ (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान् गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् तर्के तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥५॥ -
SR No.022646
Book TitleTilakmanjari Katha Saransh
Original Sutra AuthorN/A
AuthorRavikantvijay
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages402
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy