SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचरितम. वि०-परमलुवम् महानियम् अविद्याल्वः, बुधाग्रण्यः, सुभ्रुवम् ये लू, नी, अग्राण, सुभ्रू में नाम ७५२ सिद्ध थये। ३५ ६शीव्या छे. यामाहुस्तपसा नर्तृक्रियं देवीं कटगुवः । सा तां जिगाय सौन्नाग्यशीलेनाढया नियांलुवाम् ॥ Uए । भावार्थ મહાદેવની સ્ત્રી પાર્વતી કે જે તપથી પોતાના સ્વામીને ખરીદ કરનારી કહેવાય છે તેને નિર્ભયના શીલવડે યુક્ત એવી તે સ્ત્રી પોતાના સૈભાગ્યવડે પરા ભવ કરતી હતી. ૯૯ भावार्थविशेषार्थ-भक्रिमम् , कटगुवः, भियां लुवाम् मे पास नियमथा मेवानाभना ३५ शीया छे. स्मरस्त्रियं स्त्रियं विष्णोरिऽस्त्री खेचरत्रियः । नागस्त्रीनगवन् विघ्न नोवाग्मिन् स्तुहि मोचकैः ॥१०॥ त्वया सर्वे जिता दोषा गुणास्त्वयकि सर्वके । स्तुत्वेत्युच्चैरिमां स्वांहदि बिन्धि किमु ग्रहः॥ ११ ॥ अस्तुत्यस्तुतिकामिस्त्वं पंककेनासि दिग्धकः । दांतेंख्यिाश्विकायास्तत्स्तुत्यास्याः दालय स्वयम् ॥ १५ ॥ इत्येकाहीं तां स्तोतुं नरवांशुजितयावकाम् । वलित्रयाढयोदरकां पौराः संप्रेरयन् कवीन् ॥ १३ ॥ कलापकम्.
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy