SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रेणिकचरितम् . भावार्थ જે સાધમ બંધુઓને તૃપ્ત કરે, જે અપ્રભાવનાને છે અને જે અનાયતનાદિ વેગને રૂંધે તે તીર્થને વિસ્તારે છે. ૧૫૬ (१०-धिनोति, कृणोति, रुणद्धि. तनोति से जुहा प्रसार । ३.५६शीव्याछ.. शासनविदशानां स क्रीणाति स्वगुणैर्मनः । तच्चत्त्या सस्युनीयादप्यवनी तनुयाजिरीन् ॥१५॥ स्तंन्नाति वारि स्तन्नोति वहि. स्तुंन्नोति कुंजरान् । स्तुंन्नाति तस्करान स्कंन्नात्यरीन स्कंन्नोन्यरेमुखम् स्कुंन्नाति पंचास्यमपि स्कुंन्नोति च रुजां चयम् ॥१५णा षट्पदीः । प्रीणीहि मां मृदानारीन् सानंदं स्थीयतां त्वया । इति शासनदेवीनिस्तस्मिन्नाशीः प्रयुज्यते ॥१५॥ तस्यापकीर्त्या न क्रोशतुरीयमपि नूयते । न कणः स्थीयते विनैस्त्रीलोकी चास्यते गुणैः ॥१क्षणा तस्य नोक्यपाकोऽपि सुष्यते नाग्यसंपदा । खूयते स्वयमेवांहोवल्ली पुःखैरनेदि च ॥१३॥ स्वयं व्रतेन कर्त्तव्यं शीलेन सत्करः स्वयम् । तस्याः प्राप्यमाणश्च मार्गः प्रापयते मुदम् ॥१६॥ श्रीवाग्देव्यौ तदीयेंडगे न्योन्यमाश्लिष्यतो रसात् । नात्मानं हंति तस्यात्मा स्वहितोपायविद्यतःः ॥१६॥ मनोवृत्तिं कृपां धत्ते वैराग्यासिश्चिनत्यघम् । ब्रूते कयां स्वयं तस्य नाचीकरत कुस्थितिम् ॥१६॥
SR No.022645
Book TitleShrenik Charitam Part 01
Original Sutra AuthorN/A
AuthorJaindharm Vidya Prasarak Varg
PublisherJaindharm Vidya Prasarak Varg
Publication Year1905
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy