________________
श्रेणिकचरितम् .
१५३
- वि० - मोहदप्ताश्वयंत्रणायस्कंशा, अयस्कर्णी मे सभासांत पह हशीव्या छे,
0
स्वः कृतं यैर्महाश्रेयस्कामैर्वा त्वं नमस्कृतः ।
पुरस्कृता पूर्णकामैस्तैर्यशस्यात्रत्यद्भुवि ॥ ७९ ॥ लावार्थ
મહા કલ્યાણની ઈચ્છાવાલા જે પુરૂષાએ તમને નસ્કાર કરેલે, પૂર્ણ કામથી પૂજ્ય એવા તે પુરૂષાએ યશ કરવા લાયક અહીની ભૂમિમાં સ્વર્ગ रेलु छे. ७८
वि०—महाश्रेयस्कामैः, नमस्कृतः, पुरस्कृता मे सभासांत यह दर्शवे छे. इति समासपादः समाप्तः ।
तारकं शैववत्कर्णमिव मध्यमपांरुवः । द्वितीयं पांडुपत्यं वा हिमंबमवधीः स्मरम् ॥ ८० ॥
भावार्थ
શિષના પુત્ર કાકુચે જેમ તારકાસુને માયા, અર્જુને જેમ કર્ણને મા અને ભીમે જેમ હિંડને માય, તેમ તમે કામદેવને મારેલા છે. ૮૦ त्रि०—शैत्र, मे तद्धितना अपत्यार्थ ३५ दृशव्यु छे.
पांमोरपत्यमाद्यं यः सच्चरित्रैर्निरस्यति ।
जामदग्न्य इव कात्रवंशं तमपि पातयन् ॥ ८१ ॥ पाराशर्यो मुनिरिव महाभारतमग्रथत् । जामदग्न्य इवाभीक्ष्णमत्र विधिदीक्षितः ॥ ८२ ॥
गार्ग्यवात्स्यगार्ग्यिनामायनचारायणानृषीन् ।
कौंजायन्यत्राध्नायन्यौ सतीं कौंजायनीं जयन् ॥ ८३ ॥ शौत्रेयशोचेयवैष्टपुरेयात्रेय कौंजिषु ।