________________
क्षत्रचूडामणिः ।
४५
दूसरे नहीं । और ( अन्ये) दुर्जन पुरुष (तेपां ) सज्जन पुरुषोंके ( अहे : नकुलवत् ) सर्पनोलेके सदृश ( प्रकृत्याः ) स्वभावसे (विद्विषः) शत्रु होते हैं ॥ १७ ॥
तत्र मध्येगृहं भिक्षुरद्राक्षीत्पुत्रपुंगवम् । अङ्गत्वां त्वं च तं वीक्ष्य तद्दुभुक्षामलक्षयः ॥ १८ ॥
अन्वयार्थः -- (तत्र ) वहां पर ( भिक्षुः ) भिक्षुकने (गृहं मध्ये) गृहके मध्य में (हे अङ्ग) हे अङ्ग (पुत्रपुङ्गवम् ) पुत्रों में श्रेष्ठ त्वां ) तुमको (अद्राक्षीत् ) देखा (च) और ( त्वं ) तुमने ( तं वीक्ष्य ) उसको देख करके ( तद् बुभुक्षां ) उसकी भूख को (अलक्षयः ) जान लिया ॥ १८ ॥
भोक्तुमारभमाणस्त्वं पौरोगवमचीकथः । भोज्यतामयमित्येष पुनरेनमबूभुजत् ॥ १९ ॥
अन्वयार्थ -- ( भोक्तुं आरभमणः ) भोजन करनेके लिये प्रवृत्त ( त्वं ) तुमने ( अयं भोज्यतां ) इनको भोजन कराओ ( इति पौरो वम् ) ऐसा रसोइयेसे ( अचीकथः) कड़ा (पुनः) फिर ( एषः ) इस रसोइयेने (एनं ) इनको ( अबुभुज ) भोजन
कराया ॥ १९ ॥
अन्नस्तद्गृह संपन्नै भूत्तत्कुक्षिपूरणम् । अहो पापस्य घोरत्वमाशाब्धिः केन पूर्यते ॥ २० ॥
अन्वयार्थः —— (तद्गृहसम्पन्नैः) उस घर में तैयार (अन्नैः) अन्नसे (तत्कुक्षि पूरणम् ) इस भिक्षुककी उदरपूर्ति (न अभूत् ) नहीं हुई अत्र नीतिः (अहो ) अहो । पापस्य घोरत्वं ) ( पापका भयंकर पना कैसा