________________
क्षत्रचूड़ामणिः। काख्यः) भस्मक नामका (महारोगः) महारोग (आसीत् ) उत्पन्न हुआ (यः) जो रोग (भुक्तं) खाये हुए अत्यंत पौष्टिक पदार्थोंको भी (क्षणात ) क्षण मात्रमें (भस्मयेत् ) भस्म कर देता है ।॥ ११ ॥ न हि वारयितुं शक्यं दुष्कर्माल्पतपस्यया । विस्फुलिङ्गेन किं शक्यं दग्धुमाईमपीन्धनम् ॥१२॥ ___ अन्वयार्थः-(हि) निश्चयसे (अल्प तपस्या) थोडीसी तपस्याके द्वारा (दुष्कम) खोटा कर्म (निवारयितुं ) निवारण करनेके लिये कोई भी ( न शक्यं ) समर्थ नहीं हो सकता ? (किं) क्या (विस्फुलिङ्गेन) अग्निकी जरासी चिंगारीसे (आर्द्र इन्धनम् ) गीला ईन्धन (दग्धुं शक्यं ) जलनेके लिये. समर्थ है ? ( अपि तु दग्धं न शक्यं ) अर्थात् जलनेके लिये समर्थ नहीं है ॥ १२ ॥ अशक्तैयव तपः सोऽयं राजा राज्यमिवात्यजत् । श्रेयांसि बहुविध्नानीत्येन्नह्यधुनाभवत् ॥ १३ ॥ ____ अन्वयार्थः-(मः अयं राजा) उस इस राजाने (अशक्त्या एव) शक्ति हीनपनेसे (राज्यमिव) राज्यकी तरह (तपः अत्यजत्) तप करना छोड़ दिया। अत्रनीतिः (हि) निश्चयसे (श्रेयांसि बहु विघ्नानि) कल्याणकारी कार्य बहुत विनवाले ( भवंति) होते हैं (इति एतद् अधुना न अभवत् ) यह किंवदंती अभी ही नहीं हुई ! किंतु पहलेसे चली आती है ॥ १३ ॥ तपसाच्छादितस्तिष्ठन्स्वैराचारी हि पातकी । गुल्मेनान्तहितो गृह्णन्विष्करानिव नाफलः ॥ १४॥