________________
प्रथमोलम्बः। सातु निद्रावती स्वप्नमद्राक्षीक्षणदाक्षये। अस्वप्नपूर्व हि जीवानां न हि जातु शुभाशुभम् ॥२१॥ . अन्वयार्थः-(तु) इसके अनंतर (निद्रावती सा) नींदमें सोई हुई वह विनया रानी (क्षणदाक्षये) रात्रिके अन्त भागमें (स्वप्नं। स्वप्नको (अद्राक्षीत् ) देखती भई, अत्र नीतिः (ह)) निश्चयसे (जीवानाम् ) मनुष्योंके (अस्वप्न पूर्व) विना स्वप्नके (जातु) कभी भी (शुभाशुभम्) शुभ और अशुभका प्रादुर्भाव (न) नहीं (भवति) होता है ॥२१॥ वैभातिक विधेरन्ते विभोरान्नकमीयुषी। अर्धासननिविष्टेयमभाषिष्ट च भूभुजः ॥ २२ ॥ _ अन्वयार्थः- वैमातिक विधेः ) प्रातःकाल संबंधी शौचादि कार्यके ( अन्ते ) अनन्तर (इयं ) यह रानी (विभोः ) अपने पतिके ( अन्तिकम् ) समीप ( ईयुषो ) आई हुई ( अर्धासन निविष्टा ) आधे आसन पर बैठकर (भुमुनः ) रानासे ( अभाषिष्ट ) कहती भई ॥ २२ ॥ श्रुत्वा स्वप्न त्रयं राजा ज्ञात्वा च फलमक्रमात् । प्रति वक्तुमुपादत्त किंचिन्यन्चन्मनाभवन् ॥२३॥
अन्वयार्थः-(राजा) राना ( स्वप्नत्रयं) तीनों स्वप्नोंको ( श्रुत्वा) सुनकर (च) और (फलं) फलको ( ज्ञात्वा ) जानकर ( अक्रमात् ) अक्रमसे (किंचिन्न्यन्चन्मना भवन् ) दुःखित मनवाला होता हुआ (प्रतिवक्तुं ) उत्तर देनेकी (उपादत्त) स्वीकारता करता भया ॥ २३ ॥