________________
क्षत्रचूड़ामणिः ।
१२१ गिरनेकी इच्छा करनेवाले (बालः) बालकको (केनापि) कोई भी (न उपेक्षते) उपेक्षा नहीं करता है ।
अर्थात् सब कोई उसको गिगनेसे बचा लेते हैं ॥९॥ तानप्यबूबुधत्तत्वं तत्वज्ञः सोऽयमादरात् । भव्यो वा स्थान वा श्रोता परार्थ्यहि सतां मनः॥१०॥
_ अन्वयार्थ:-( तत्वज्ञः ) तत्वोंके स्वरूपको जाननेवाले (सः अयं) इन जीवंधरस्वामीने ( आदरात् ) आदर पूर्वक (तान अपि) उन तपस्वियोंको भी ( तत्वं अबूबुधत् ) सत्यार्थ तत्वका जोध कराया । अत्र नीतिः (हि) निश्चयसे (श्रोता भव्यो वा स्यात् न वा) सुननेवाला भव्य हो अथवा अभव्य हो किंतु (सतां मनः) सज्जन पुरुषोंका मन ( परार्थ्य एव प्रवर्तते ) दूसरोंका उपकार करनेकी ओर ही प्रवर्तित होता है ॥ १० ॥ न हिंस्यात्सर्वभूतानीत्यस्मिन्प्रवचने सति । तपध्वं किं बुधा यूयं हिंसामात्रफलं तपः ॥ ११ ॥
अन्वयार्थ:----( हे बुधाः ! ) हे पण्डितो ! " (न हिंस्यात् सर्व भूतानि) किसी भी प्राणीकी हिंसा मत करो" ( इति प्रवचने सति ) ऐसे वेद वाक्यके रहनेपर ( यूयं ) तुम लोग ( हिंसामात्र फलं ) हिंसा ही है फल जिसका ऐसे (तपः) तपको (किं तपध्वं) क्यों तपते हो ॥ ११ ॥ जलावगाहने लग्नाञ्जटायां काष्ठगानपि । नश्यतः पश्यतां जन्तून्पश्यताग्नौ पुनश्च्युतान् ॥१२॥
___ अन्वयार्थः-- ( जलावगाहने ) जलमें स्नान करते समय ( जटायां लग्नान् ) जटाओंमें लगे हुये (काष्ठगापि) और लक